________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
...................... मूलं [१३३] / गाथा ||९३-९४|| ...................... मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३३]
गाथा: ||-II
मानः, अनेनैव हस्तेन चतुर्भिहस्तैर्निष्पन्ना अवमानविशेषा दण्डधनुर्युगनालिकाऽक्षमुशलरूपा षट् संज्ञा सालभ्यन्ते, अत एवाह-वंर्ड'गाहा, दण्डं धनुयुगं नालिकां चाक्षं मुशलं च करणसाधनपक्षमङ्गीकृत्याबमान-18
संज्ञया विजानीहीति सम्बन्धः, दण्डादिकं प्रत्येक कथंभूतमित्याह-चतुर्हस्तं, दशभिर्नालिकाभिनिष्पन्नां रj च विजानीयवमानसंज्ञयेति गाथार्थः । ननु यदि दण्डादयः सर्वे चतुर्हस्तप्रमाणास्तकेनैव दण्डायन्यत| रोपादानेन चरितार्थत्वात् किमिति षण्णामप्युपादानम् ?, उच्यते, मेयवस्तुषु भेदेन च्याप्रियमाणत्वात् , तथा चाह-वत्थुमि'गाहा, वास्तुनि-गृहभूमौ मीयतेऽनेनेति मेयं-मानमित्यर्थः, लुसद्वितीयैकवचनत्वेन हस्तं |विजानीहीति सम्बन्धः, हस्तेनैव वास्तु मीयत इति तात्पर्यम्, क्षेत्रे-कृषिकर्मादिविषयभूते चतुर्हस्तवंशलक्षणं दण्डमेव मानं विजानीहि, धनुरादीनां चतुर्हस्तत्वे समानेऽपि रूढिवशाइण्डसंज्ञाप्रसिद्धेनैवावमानविशेषेण क्षेत्रं मीयते इति हृदयं, पथि-मार्गविषये धनुरेव मानं, मार्गगव्यूतादिपरिच्छेदो धनुःसंज्ञाप्रसिद्धेनैचावमानविशेषेण क्रियते न दण्डादिभिरिति भावः, खातं च-कूपादिना नालिकयैव यष्टिविशेषरूपया मीयत इति गम्यते, एवं युगादिरपि यस्य पत्र व्यापारो रूढस्तस्य तत्र वाच्यः, यत्कथंभूतं हस्तदण्डादिकमित्याहअवमानसंज्ञयोपलक्षितमिति गाथार्थः । एतेनावमानप्रमाणेन किं प्रयोजनमित्यादि भावितार्थमेव, नवरं खातं-कूपादि चितं विष्टिकादि रचितं-प्रासादपीठादि ऋकचितं-करपत्रविदारितं काष्ठादि, कटादयः प्रतीता एव, परिक्षेपो-भित्त्यादेरेव परिधिः नगरपरिखादिर्वा, एतेषां खातादिसंसूतानामभेदेऽपि भेदवि
दीप अनुक्रम [२५३-२५६]
March
~312~