SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१३३] गाथा: II--II दीप अनुक्रम [२५३ -२५६] अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:) मूलं [१३३] / गाथा ||९३-९४|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधा रीया ॥ १५४ ॥ वा जुगेण वा नालिआए वा अक्खेण वा मुसलेण वा-दंडधणूजुगनालिआ य अक्खमुसलं च चहत्थं । दसनालिअं च रज्जुं विआण ओमाणसण्णाए ॥ १ ॥ वत्थुमि हत्थमेज्जं खिते दंडं धणुं च पत्थंमि । खायं च नालिआए विआण ओमाणसपणाए ॥ १ ॥ एए अवमाणपमाणेणं किं पओअणं ?, एएणं अवमाणपमाणेणं खायचिअकरकचियकडपडभित्तिपरिक्खेवसंसियाणं दव्वाणं अवमाणपमाणनिव्वित्तिलक्खणं भवइ, से तं अवमाणे । से किं तं गणिमे १, २ जपणं गणिज्जइ, तंजहा- एगो दस सयं सहस्सं दस सहस्साइं सयसहस्सं दस सयसहस्साइं कोडी, एएणं गणिमप्पमाणेणं किं पओअणं ?, एएणं गणिमपमाणेणं भितगभितिभत्तवेअणआयव्ययसंसिआणं दव्वाणं गणियप्पमाणनिव्वित्तिलक्खणं भवइ, से तं गणिमे । अवमीयते परिच्छिद्यते खाताद्यनेनेति अवमानं हस्तदण्डादि, अथवा अवमीयते परिच्छियते हस्तादिना यत्तदवमानं खातादि, तत्र कर्मसाधनपक्षमधिकृत्य तावदाह- 'जं णमित्यादि, यदवमीयते खातादि तदवमानं, केनावमीयते इत्याह- 'हत्थेण वा दंडेण वा' इत्यादि, तत्र हस्तो- वक्ष्यमाणखरूपञ्चतुर्विंशत्यङ्गुल FirP&Perase Cly ~311~ वृत्तिः उपक्रमे प्रमाणद्वारं ॥ १५४ ॥ Stay w
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy