SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............. मूलं [१३१] / गाथा ||८५-९०|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३१] HOTOS गाथा: ||--|| मल्लदिण्णे इत्यादि । 'से किं तं जीवियाहेउ'मित्यादि, इह यस्या जातमात्रमपत्यं म्रियते सा लोकस्थितिवै-* चित्र्याज्जातमात्रमपि किश्चिदपत्यं जीवननिमित्तमवकरादिष्वस्यति, तस्य चावकरकः उत्कुरुटक इत्यादि य-18 नाम क्रियते तज्जीविकाहेतोः स्थापनानामाख्यायते, 'सुप्पएत्ति यः सूर्यं कृत्वा त्यज्यते तस्य सूर्पक एव ट्रनाम स्थाप्यते, शेषं प्रतीतम् । 'से किं तं आभिप्पाइयनामें' इत्यादि, इह यत् वृक्षादिषु प्रसिद्धं अम्बको निम्बक इत्यादि नाम देशरूढ्या खाभिप्रायानुरोधतो गुणनिरपेक्षं पुरुषेषु व्यवस्थाप्यते तदाभिमायिकं स्थापनानामेति भावार्थः । तदेतत् स्थापनाप्रमाणनिष्पन्नं सप्तविध नामेति। से किं तं दव्वप्पमाणे?, २ छविहे पण्णत्ते, तंजहा-धम्मस्थिकाए जाव अद्धासमए, से तं दव्वप्पमाणे। अयमत्र भावार्थ:-धर्मास्तिकायोऽधर्मास्तिकाय इत्यादीनि षड् द्रव्यविषयाणि नामानि द्रव्यमेव प्रमाणं तेन निष्पन्नानि द्रव्यप्रमाणनामानि, धर्मास्तिकायादिद्रव्यं विहाय न कदाचिदन्यत्र वर्तन्त इति तद्धेतुकान्युच्यन्त इति तात्पर्यम् । अनादिसिद्धान्तनामत्वेनैवैतानि प्रागुक्तानीति चेद, उच्यतां, को दोषः, अनन्त-: धर्मात्मके वस्तुनि तत्तद्धर्मापेक्षयाऽनेकव्यपदेशताया अदुष्टत्वाद, एवमन्यत्रापि यथासम्भवं वाच्यमिति। से किं तं भावप्पमाणे ?, २ चउविहे पण्णत्ते, तंजहा-सामासिए तद्धियए धाउप SAROSAGE दीप अनुक्रम [२३८-२४७] *15-25 ~296~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy