SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .............. मूलं [१३१] / गाथा ||८५-९०|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३१] गाथा: ॐ अनुयो गारोहिण्यादिसप्तविंशतिनक्षत्राण्याश्रित्य नामस्थापना द्रष्टव्या, तत्र सर्वनक्षत्रसङ्ग्रहार्थं 'कत्तियारोहिणी'त्यादि वृत्तिः मलधा- गाथात्रयं सुगम, नबरमभीचिनक्षत्रेण सह पश्यमानेषु नक्षत्रेषु कृत्तिकादिरेव क्रम इत्यश्विन्यादिक्रममुत्स उपक्ररीया ज्येत्यमेव पठितवानिति, एषां चाष्टाविंशतिनक्षत्राणामधिष्ठातारः क्रमेणान्यादयोऽष्टाविंशतिरेव देवतावि माधिः शेषा भवन्त्यतः कृत्तिकादिनक्षत्रजातस्य कश्चिदिच्छादिवशतस्तदधिष्ठातृदेवता एवाश्रित्य नामस्थापनं विधत्त ॥१४६॥ इत्येतदर्शनार्थमाह-से किं तं देवयाणामें इत्यादि, अग्निदेवतासु जातः आग्निकः एवमग्निदत्तादीन्यपि, नक्षत्रदेवतानां सवहार्थम् 'अग्गी'त्यादि गाथाद्वयं, तत्र कृत्तिकानक्षत्रस्याधिष्ठाता अग्निः, रोहिण्याः प्रजापतिः, एवं मृगशिरप्रभृतीनां क्रमेण सोमो रुद्रः अदितिः बृहस्पतिः सर्पः पितृ भगः अर्यमा सविता त्वष्टा वायः इन्द्राग्निः मित्रः इन्द्रः निऋतिः अम्भः विश्व ब्रह्मा विष्णुः वसुः वरुणः अजः विवर्द्धिः अस्य स्थानेऽ-1 न्यत्र अहिर्बुधः पठ्यते, पूषा अश्वः यमश्चैवेति, 'से तं देवतानामें', 'से किं तं कुलनामें'इत्यादि, यो यस्मिन्नुग्रादिकुले जातस्तस्य तदेवोग्रादि कुलनाम स्थाप्यमानं कुलस्थापनानामोच्यत इति भावार्थ: । 'से किं || पासंडणामें इत्यादि, इह येन यत्पाषण्डमाश्रितं तस्य तमाम स्थाप्यमानं पाषण्डस्थापनानामाभिधीयते, तत्र | 'निग्गंधसक्वतावसगेरुयआजीव पंचहा समणा' इति वचनान्निग्रंन्धादिपञ्चपापण्डान्याश्रित्य श्रमण उच्यते, ट्रा एवं नैयायिकादिपाषण्डमाश्रिताः पाण्डुराङ्गादयो भावनीयाः, नवरं भिक्षुर्बुद्धदर्शनाश्रितः। 'से किं तं गण-18| नामें इत्यादि, इह मल्लादयो गणाः, तत्र यो यस्मिन् गणे वर्तते तस्य तन्नाम गणस्थापनानामोच्यते इति, मल्ले दीप अनुक्रम [२३८-२४७] ~295~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy