SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............. मूलं [१३०] / गाथा ||६|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३०]] गाथा: ||१-२०|| अनुयो "शृङ्गारहास्यकरुणा, रौद्रवीरभयानकाः । बीभत्साऽद्भुतशान्ताश्च, नव नाट्ये रसाः स्मृताः ॥१॥” इत्यादि-II वृत्तिः मलधा- ध्वयं सर्वरसानामादावेव पठ्यते, अन तु त्यागतपोगुणो वीररसे वर्तते, त्यागतपसी च 'त्यागो गुणो गुण-18 उपक्ररीया शतादधिको मतो में परं लोकातिगं धाम तपः श्रुतमिति द्वय' मित्यादिवचनात् समस्तगुणप्रधान इत्यनया|| माधि. विवक्षया वीररसस्यादावुपन्यास इति २, श्रुतं शिल्पं स्वागतपःशौर्यकर्मादि वा सकलभुवनातिशायि किमप्यपूर्व वस्त्वद्भुतमुच्यते, तद्दर्शनश्रवणादिभ्यो जातो रसोऽप्युपचाराद्विस्मयरूपोऽद्भुतः ३, रोदयति-अतिदारुण तया अश्रुणि मोचयतीति रौद्रं-रिपुजनमहारण्यान्धकारादि, तद्दर्शनायुद्भवो विकृताध्यवसायरूपो रसोऽपि हारौद्रः ४, ब्रीडयति-लजामुत्पादयतीति लज्जनीयवस्तुदर्शनादिप्रभवो मनोव्यलीकतादिस्वरूपो ब्रीडनका, अस्य स्थाने भयजनकसङ्ग्रामादिवस्तुदर्शनादिप्रभवो भयानको रसः पठ्यते अन्यत्र, स चेह रौद्ररसान्तर्भावधि|वक्षणात् पृथग् नोक्तः ५, शुक्रशोणितोचारमश्रवणाद्यनिष्टमुद्वेजनीयं वस्तु बीभत्समुच्यते, तदर्शनश्रवणादिप्रभवो जुगुप्साप्रकर्षखरूपो रसोऽपि बीभत्सः ६, विकृतासम्बहपरवचनवेषालङ्कारादिहास्यापदाप-12 भवो मनाप्रकर्षादिचेष्टात्मको रसोऽपि हास्यः ७, कुत्सितं रौत्यनेनेति निरुक्तवशात् करुणः, करुणास्पद-18 त्वात् करुणः, प्रियविप्रयोगादिदुःखहेतुसमुत्था शोकप्रकर्षखरूपः करुणो रस इत्यर्थः ८, प्रशाम्यति क्रोधादिजनितौत्सुक्यरहितो भवत्यनेनेति प्रशान्तः, परमगुरुवचःश्रवणादिहेतुसमुल्लसित उपशमप्रकर्षात्मा प्रशान्तो १३५॥ रस इत्यलं विस्तरेण ९॥ एतानेव लक्षणादिद्वारेण विभणिषुर्वीररसं तावल्लक्षणतो निरूपयन्नाह दीप अनुक्रम [२१३-२३४] + SSSCRECROGREER ~273~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy