SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............. मूलं [१२८] / गाथा ||२५|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१२७]] वृत्तिः माधिः गाथा ॥१२७॥ ||१|| अनुयोगभावः स्थानान्तरे पञ्चदशविध उक्तो द्रष्टव्यो, यदाह-'अविरुद्धसन्निवाइयभेया एमेव पण्णरस'त्ति, 'सेतं मलधा- सपिणवाइए'त्ति निगमनम् । उक्तः सान्निपातिको भावः, तणने चोक्ताः षडपि भावाः, ते च तद्बाचकैनामरीया भिविना प्ररूपयितुं न शक्यन्त इति तद्वाचकान्यौदयिकादीनि नामान्यप्युक्तानि, एतैश्च षभिरपि धर्मा-12 नास्तिकायादेः समस्तस्यापि वस्तुनः सङ्ग्रहात् षट्प्रकारं सत् सर्वस्यापि वस्तुनो नाम षड़नामेत्यनया दिशा| सर्वमिदं भावनीयं, 'से तं छण्णामेति निगमनम् ॥ १२७ ।। उक्तं पड़नाम, अथ सप्तनामं निरूपयितुमाह से किं तं सत्तनामे ?, २ सत्त सरा पण्णत्ता, तंजहा-सजे रिसहे गंधारे, मज्झिमे पंचमे सरे । रेवए चेव नेसाए, सरा सत्त विआहिआ ॥१॥ 'स्वृ शब्दोपतापयों रिति स्वरणानि खरा:-ध्वनिविशेषाः, ते च सप्त, तद्यथा-'सज्जे'त्तिश्लोको, व्याख्याषड्भ्यो जातः षड्जः, उक्तं च-"नासां कण्ठमुरस्तालु, जिहां दन्ताँश्च संश्रितः । षभिः संजायते यस्मात् , तस्मात् षडूज इति स्मृतः॥१॥” तथा ऋषभो-वृषभस्तद्वत् यो वर्तते स ऋषभः, आह च-"वायुः समु त्थितो नाभेः, कण्ठशीर्षसमाहतः । नर्दन वृषभवद् यस्मात्, तम्मानुषभ उच्यते ॥२॥" तथा गन्धो विद्यते दयस्य स गन्धार, स एव गान्धारो-गन्धवाहविशेष इत्यर्थः, अभाणि च-"वायुः समुत्थितो नाभेहदि कण्ठे समाहतः । नानागन्धावहः पुण्यो, गान्धारस्तेन हेतुना ॥ ३ ॥” तथा मध्ये कायस्य भवो मध्यमः, यद-| दीप अनुक्रम [१६४-२०४] ACK १ ~ 257~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy