SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .............. मूलं [१२७] / गाथा ||२४|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१२७] गाथा ||१|| निप्फजइ सव्वे से सन्निवाइए नामे, तत्थ णं दस दुअसंजोगा दस तिअसंजोगा पंच चउकसंजोगा एगे पंचकसंजोगे। सन्निपात:-एषामेवीदपिकादिभावानां व्यादिमेलापकः स एव तेन वा निवृत्तः सानिपातिका, तथा चाह'एएसिं चेचे'त्यादि, एषामौदयिकादीनां पश्चानां भावानां द्विकत्रिकचतुष्कपश्चकसंयोगैर्ये षडूविंशतिर्भङ्गाः भवन्ति ते सर्वेऽपि सान्निपातिको भाव इत्युच्यते, एतेषु मध्ये जीवेषु नारकादिषु षडेव भङ्गाः सम्भवन्ति, |शेषास्तु विंशतिर्मनका रचनामात्रेणैव भवन्ति, न पुनः कचित् सम्भवन्ति, अतः प्ररूपणामात्रतरीय ते अवगन्तव्याः, एतत् सर्व पुरस्ताद्वयक्तीकरिष्यते, कियन्तः पुनस्ते ट्यादिसंयोगाः प्रत्येकं सम्भवन्ति इत्याह'तत्थ णं दस दुगसंजोगा' इत्यादि, पञ्चानामौदयिकादिपदानां दश द्विकसंयोगाः दशैव त्रिकसंयोगाः पञ्च चतुःसंयोगाः एकस्तु पञ्चकसंयोगः संपद्यत इति, सर्वेऽपि षड्विंशतिः। तत्र के पुनस्ते दश द्विकसंयोगा इति जिज्ञासायां प्राह एत्थ णं जे ते दस दुगसंजोगा ते णं इमे-अस्थि णामे उदइएउवसमनिप्फपणे १ अस्थि णामे उदइएखाइगनिप्फण्णे २ अस्थि णामे उदइएखओवसमनिष्फण्णे ३ अस्थि णामे उदइएपारिणामिअनिष्फपणे ४ अस्थि णामे उवसमिएखयनिष्फपणे ५ दीप अनुक्रम [१६१-१६३] AN ~ 246~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy