SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१२७] गाथा |||| दीप अनुक्रम [१६१ -१६३] अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः) मूलं [१२७] / गाथा ||२४|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधा रीया ॥ १२१ ॥ बहुवचनं चात्रार्द्धतृतीयद्वीपसमुद्रवर्तिचन्द्रार्काणां युगपदुपरागभावात् मन्तव्यमिति चूर्णिकार, चन्द्रसूर्यप रिवेषाः - चन्द्रादित्ययोः परितो वलयाकारपुद्गलपरिणतिरूपाः सुप्रतीता एव, प्रतिचन्द्रः उत्पातादि सूचको द्वितीयश्चन्द्रः एवं प्रतिसूर्योऽपि इन्द्रधनुः- प्रसिद्धमेव, उदकमत्स्यास्तु-इन्द्रधनुःखण्डान्येव, कपिहसितानिअकस्मान्नभसि ज्वलद्भीमशब्दरूपाणि अमोघाः सूर्यविम्वादधः कदाचिदुपलभ्यमानश कटोर्द्धिसंस्थितश्यामादिरेखाः वर्षाणि भरतादीनि वर्षधरास्तु-हिमवदादयः पातालाः- पातालकलशाः, शेषास्तु ग्रामादयः प्रसिद्धा एव । अत्राह - ननु वर्षधरादयः शाश्वतत्वात् न कदाचित्तद्भावं मुञ्चन्ति तत्कथं सादिपारिणामिकभाववर्तित्वं तेषां नैतदेवं तदाकारमात्रतयैव हि तेऽवतिष्ठमानाः शाश्वता उच्यन्ते, पुद्गलास्त्व सख्येयकालादूर्ध्वं न तेष्वेवावतिष्ठन्ते, किं त्वपरापरे तद्भावेन परिणमन्ति तावत्कालादूर्ध्वं पुङ्गलानामेकपरिणामेनावस्थितेः प्रागेव निषिद्धत्वादिति सादिपारिणामिकता न विरुध्यते, अनादिपारिणामिके तु धर्मास्तिकायादयः, तेषां तद्रूपतया अनादिकालात् परिणतेः, वाचनान्तराण्यपि सर्वाण्युक्तानुसारतो भावनीयानि । 'से त'मित्यादि | निगमनद्वयम् । उक्तः पारिणामिकः, अथ सान्निपातिकं निर्दिशति- से किं तं सपिणवाइए ?, २ एएसिं चेत्र उदइअउवसमिअखइअखओवसमिअपारिणामिआणं भावाणं दुगसंजोएणं तियसंजोएणं चउक्कसंजोएणं पंचगसंजोएणं जे For P&Praise Cinly ~ 245~ वृत्तिः उपक्र माधि० ॥ १२१ ॥
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy