SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१२७] दीप अनुक्रम [१६१] अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः) मूलं [ १२७] / गाथा ||२३...|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधा रीया ॥ ११९ ॥ % ক चउसव्वी खओवसमिए गणी खओवसमिए वायए, से तं खओवसमनिष्फष्णे, खे तं खओवसमिए । असावपि द्विरूपः क्षयोपशमस्तन्निष्पन्नञ्च तत्र विवक्षितज्ञानादिगुणविघातकस्य कर्मण उदयप्राप्तस्य क्षयः सर्वधाऽपगमः अनुदीर्णस्य तु तस्यैवोपशमो - विपाकत उदयाभाव इत्यर्थः, तलच क्षयोपलक्षित उपशमः क्षयोपशमः, ननु चौपशमिकेऽपि यदुदयप्राप्तं तत्सर्वथा क्षीणं शेषं तू न क्षीणं नाप्युदयप्राप्तमतस्तस्योपशम् उच्यत इत्यनयोः कः प्रतिविशेषः ?, उच्यते, क्षयोपशमावस्थे कर्मणि विपाकत एवोदयो नास्ति, प्रदेशतस्त्वस्त्येव, उपशान्तावस्थायां तु प्रदेशतोऽपि नास्त्युदय इत्येतावता विशेषः । तत्र चतुर्णां घातिकर्मणां केवलज्ञानप्रतिबन्धकानां ज्ञानावरणदर्शनावरणमोहनीयान्तरायाणां यः क्षयोपशमः क्षयोपशमरूपः स क्षायोपशमिको भावः, णमिति पूर्ववत्, तद्यथेत्यादिना खत एव घातिकर्माणि विवृणोति शेषकर्मणां तु क्षयोपशमो नास्त्येव, निषिदत्वात् । 'से त' मित्यादि निगमनम् । तेनैव क्षयोपशमेनोक्तस्वरूपेण निष्पन्नः क्षायोपशमिको भावोऽनेकधा भवति, तमाह - 'खाओवसमिया आभिणिबोहियणाणलद्धी' त्यादि, आभिनिवोधिकज्ञानं मतिज्ञानं तस्य लब्धि:- योग्यता खखावरणकर्मक्षयोपशम साध्यत्वात् क्षायोपशमिकी, एवं तावद् वक्तव्यं यावन्मनः पर्यायज्ञानलब्धिः, केवलज्ञानलब्धिस्तु खावरणकर्मणः क्षप एवोत्पथत इति नेहोता, कुत्सितं ज्ञानमज्ञानं मतिरेव For P&Palise Cnly ~ 241 ~ वृत्तिः उपक्र माधि० ॥ ११९ ॥
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy