SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .............. मूलं [१२७] / गाथा ||२३...|| .. मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: अनुयो प्रत सूत्रांक ॥११८॥ [१२७] |नादेयायशाकादिकमशुभं नाम यस्य स तथा, अनामनिर्नामक्षीणनामादिशब्दास्तु पूर्वोक्तानुसारेण भा-II मलधा |वनीयाः, शुभाशुभनामविप्रमुक्त इति निगमनम् । गोत्रं द्विधा-उच्चैर्गोत्रं नीचैर्गोत्रं च, ततस्ततक्षयसम्भ-| रीया &ावनि क्षीणगोत्रादिनामान्युक्तानुसारतः सुखाबसेयान्येव । दानान्तरायादिभेदादन्तरायं पश्चधा, तत्क्षय-| माधि० निष्पनानि च क्षीणदानान्तरायादिनामान्यविषमाण्येव, तदेवमेकैकप्रकृतिक्षयनिष्पन्ननामानि प्रत्येकं निर्दिश्य साम्प्रतं पुनः समुदितप्रकृत्यष्टकक्षयनिष्पनानि सामान्यतो यानि नामानि भवन्ति तान्याह-सिद्धे'इत्यादि, सिद्धसमस्तप्रयोजनत्वात् सिद्धा, बोधात्मकत्वादेव बुद्ध, बाह्याभ्यन्तरग्रन्धवन्धनमुक्तत्वात् मुक्त, परि:समन्तात सर्वप्रकारः निर्वृतः-सकलसमीहिताचेलाभप्रकर्षप्राप्तत्वात् शीतीभूतः परिनिर्वृतः, समस्तसंसारान्तकत्वादन्तकदिति, एकान्तेनैव शारीरमानसदुःखप्रहाणात् सवेंदुःखमहीण इति । 'से त'मित्यादि निगम-1 नद्वयम् । उक्तो द्विविधोऽपि क्षायिका, अथ क्षायोपशमिकमाह से कितं खओवसमिए?, २ दुविहे पपणत्ते, तंजहा-खओवसमिए य खओवसमनिष्फण्णेय। से किं तं खओवसमे ?, २ चउण्हं घाइकम्माणं खओवसमेणं, तंजहा-णाणावरणिज्जस्स दसणावरणिजस्स मोहणिजस्स अंतरायस्स खओवसमेणं, से तं खओवसमे। से किं तं खओवसमनिष्फपणे?, २ अणेगविहे पण्णते, तंजहा-खओवसमिआ आ 4556054-5-456515 दीप अनुक्रम [१६१] ~239~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy