SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आगम (४५) ངམྦྷོལཱ =མྦཱ + ཝཏྠུཾཡྻ ॥१॥ अनुक्रम “अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) मूलं [७] / गाथा || || मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधारीया ॥ १० ॥ तत्र जघन्यतोऽप्यसौ चतुर्विधो दर्शनीय इति नियमार्थमाह — 'यत्र च' जीवादिवस्तुनि यं जानीयात् 'निक्षेप' न्यासं, यत्तदोर्नित्याभिसंबन्धात्तत्र वस्तुनि तं निक्षेपं 'निक्षिपेत्' निरूपयेत् 'निरवशेषं' समग्र, यत्रापि च न जानीयानिरवशेषं निक्षेपभेदजालं तत्रापि नामस्थापनाद्रव्यभावलक्षणं चतुष्कं निक्षिपेद्, इदमुक्तं भवति यत्र तावन्नामस्थापनाद्रव्यक्षेत्रकाल भवभावादिलक्षणा भेदा ज्ञायन्ते तत्र तैः सर्वैरपि वस्तु निक्षिप्यते, यत्र तु सर्वभेदा न ज्ञायन्ते तत्रापि नामादिचतुष्टयेन वस्तु चिन्तनीयमेव, सर्वव्यापकत्वात्तस्य, न हि किमपि तद्वस्तु अस्ति यन्नामादिचतुष्टयं व्यभिचरतीति गाथार्थः ॥ १ ॥ तत्र 'यथोद्देशं निर्देश' इत्यावश्यकनिक्षेपार्थमाह से किं तं आवस्सयं ?, आवस्त्रयं चउव्विहं पण्णत्तं, तंजहा नामावस्सयं ठवणावस्तयं दव्वावस्तयं भावावस्तयं ( सू०८ ) अत्र से शब्दो मागधदेशीप्रसिद्धोऽथशब्दार्थे वर्त्तते, अथशब्दस्तु वाक्योपन्यासार्थः, तथा चोक्तम् - " अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासनिर्वचनसमुचयेषु" इति, किमिति प्रश्ने, तदिति सर्वनाम पूर्वप्रक्रान्तपरामर्शार्थं, ततश्चायं समुदायार्थः अथ किंखरूपं तदावश्यकम्?, एवं प्रश्निते सत्याचार्यः शिष्यवचनानुरोधेन आदराधानार्थ प्रत्युच्चार्य निर्दिशति - 'आवस्सयं चउव्यिह' मित्यादि, अवश्यं कर्त्तव्यमावश्यकम्, अथवा गुणानां आ-समन्ताद अथ 'आवश्यक स्य नाम आदि चत्वारः निक्षेपाः For P&Praise City ~23~ वृत्तिः अनुयो० अधि० 11 20 11
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy