________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.............. मूलं [११५] / गाथा ||१५...|| .. मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
वृत्तिा
प्रत सूत्रांक [११५]
अनुयो० मलधारीया
माधि
॥९९।।
दीप अनुक्रम [१३८]
से किं तं पच्छाणुपुवी ? २ असंखिज्जसमयहिइए जाव एगसमयडिइए, से तं पच्छाणुपुवी । से किं तं अणाणुपुवी?, २ एआए चेव एगाइआए एगुत्तरिआए असंखिज्जगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, से तं अणाणुपुव्वी । से तं उवणिहिआ कालाणुपुब्वी, से तं कालाणुपुव्वी (सू० ११५) एक समयः स्थितिर्यस्य द्रव्यविशेषस्य स तथा, एवं यावदसङ्ख्येयाः समयाः स्थितिर्यस्य स तथेति पूर्वानुपूर्वी, शेषभावना त्वत्र पूर्वोक्तानुसारेण सुकरैव । अथ कालविचारस्य प्रस्तुतत्वात्समयादेश्च कालत्वेन प्रसिद्धत्वादू अनुषङ्गतो विनेयानां समयादिकालपरिज्ञानदर्शनाच तद्विषयत्वेनैव प्रकारान्तरेण तामाह'अहवेत्यादि, तत्र समयो-वक्ष्यमाणखरूपः सर्वसूक्ष्मः कालांशा, स च सर्वप्रमाणानां प्रभवत्वात् प्रथमं निPार्दिष्टः १, तैरसख्येयैर्निष्पन्ना आवलिका २, सङ्ख्यया आवलिकाः 'आणति आणः, एक उच्छास इत्यर्थः । ४३, ता एव सङ्ख्येया निश्वासः, अयं च सूत्रेऽनुक्तोऽपि द्रष्टव्यः, स्थानान्तरप्रसिद्धत्वादिति ४, इयोरपि
काला 'पाणु'त्ति एका प्राणुरित्यर्थः ५, सप्तभिः प्राणुभिः स्तोकः ६, सप्तभिः स्तोकैर्लयः ७, सप्तसप्तत्या लवानां
मुहूतें: ८, त्रिंशता मूहतैरहोरात्रं , तैः पञ्चदशभिः पक्षः १०, ताभ्यां दाभ्यां मास: ११, मासदयेन ऋतुः ४|१२, ऋतुत्रयमानमयनम् १३, अयनद्वयेन संवत्सरः १४, पञ्चभिस्तैर्युगं १५, विंशत्या युगैर्वर्षशतं १६, तैर्दश
44+GRESSESEGE
Jain
~ 201~