SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [4] दीप अनुक्रम [५] “अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) मूलं [५] / गाथा || --|| HAMARA मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधाया ॥ ८ ॥ द्वाराणि उपक्रमादीन्यत्रैव वक्ष्यमाणस्वरूपाणि वाच्यानि ८, तथा 'भेदत्ति' तेषामेव द्वाराणामानुपूर्वीनामप्रमाणादिकोऽचैव वक्ष्यमाणस्वरूपो भेदो वक्तव्यः ९, तथाऽनुयोगस्य लक्षणं वाच्यं, यदाह - "संहियां य पदं चैव पयत्थो पयविग्गहो । चालणा य पसिद्धी य, छव्विहं विद्धि लक्खणं ॥ १ ॥” प्रश्ने कृते सति 'पसिद्धित्ति' चालनायां सत्यां प्रसिद्धिः-समाधानं 'विद्धित्ति' जानीहि व्याख्येयसूत्रस्य च 'अलियमुवधायजणय मित्यादिद्वात्रिंशद्दोषरहितत्वादिकं लक्षणं वक्तव्यं १०, तथा तस्यैव-अनुयोगस्य योग्या परिषवक्तव्या, * सा च सामान्यतस्त्रिधा भवति, तद्यथा- “जणंतिया अजाणंतिया य तह दुब्बियढिया चेव । तिविहा य होइ परिसा तीसे नाणत्तगं वोच्छं ॥ १ ॥ गुणदोसविसेसण्णू अणभिग्गहिया य कुस्स्सुइमएसुं । सा खलु जाणगपरिसा गुणतत्तिल्ला अगुणवना ॥ २ ॥ खीरमिव रायहंसा जे घुहंति गुणे गुणसमिया । दोसेवि य छड् डित्ता ते वसभा धीरपुरिसन्ति ॥ ३ ॥” इति ज्ञायकपरिषत् । "जे हुंति पगइसुद्धा मिगसावगसीहकुक्कुडगभूया । रयणमिव असंठविया सुहसंणप्पा गुणसमिद्धा ॥ ४ ॥ सावगशब्दः सर्वत्र संबध्यते, ततो मृगसिंहकुर्कुटशावो लघुमृगायपत्यं तद्भूता अत्यन्तर्जुत्वसाम्यात् तत्सदृशी येत्यर्थः, सहजरत्नमिवासंस्कृता 'सुहस १ संहिता व पदं चैव पदार्थः पदविग्रहः । चालना प्रसिद्धि पधिं विद्धि लक्षणम् ॥ १ ॥ १२ जानाना अजानाना च तथा दुर्विदश्या चैव । त्रिविधा भवति पर्षद तस्या नागास्वं वक्ष्ये ॥१॥ गुणदोषविशेषशा अनभिगृहीता च कुश्रुतिमतेषु । सा खलु ायकपर्यंत गुणतृप्ता अगुणवर्जा ॥ २ ॥ क्षीरमिव राजहंसा ये पिबन्ति गुणान् गुणसमृध्याः । दोषानपि त्यक्त्वा ते वृषभा धीरपुरुष इति ॥ ३ ॥ या भवति प्रकृतिझुद्धा मृगसिंहकुकुटशावक (बाल) भूता । रत्नमिवासंस्थिता मुखसंज्ञया गुणसमृद्धाः ॥ ४ ॥ For P&Praise City ~ 19~ वृत्तिः अनुयो० अधि० ॥ ८ ॥ Seaway
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy