SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ आगम (४५) “अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .................................. मूलं [१] / गाथा ||--|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक पढमो बीओ निज्जुत्तिमीसितो भणितो । तइओ य निरवसेसो एस विही होइ अणुओगे ॥१॥” इत्याचन्योऽपि अत्र विधिर्वाच्यो, दिनात्रवादस्येति ४, तथाऽनुयोगस्य प्रवृत्तिर्यथा भवति तथा वाच्यं, तत्रो द्यमी सूरिरुद्यमिनः शिष्याः, उद्यमी मूरिरनुयमिनः शिष्याः, अनुद्यमी सरिरुयमिनः शिष्याः, अनुद्यमी मूरि४ारनुद्यमिनः शिष्या इति चतुर्भङ्गी, अन प्रथमभङ्गे अनुयोगस्य प्रवृत्तिर्भवति, चतुर्थे तु न भवति, दितीय-18 तृतीययोस्तु काचित्कथश्चिद्भवत्यपि ५, तथाऽनुयोगः केन कर्त्तव्य इति तद्योग्यः कर्ताऽभिधानीयो, यदाह"देसकुलजाइरूवी संघयणी थिइजुओ अणासंसी।अविकत्यणो अमाई थिरपरिवाडी गहियवको ॥१॥” घिर-12 परिवाडित्ति अविस्मृतसूत्रः। “जियपरिसो जियनिहो मज्झत्यो देसकालभावन्नू । आसन्नलद्धपइभो नाणाविहै हदेसभासपणू ॥२॥ पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिण्णू । आहरणहेउउवणयनयनिउणो गाह णाकुसलो ॥३॥ ससमयपरसमयविऊ गंभीरो दित्तिमं सियो सोमो । गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं ॥४॥'सिवोत्ति मन्त्रादिसामर्थ्यादुपशामितोपद्रवः, युक्तः-उचितः प्रवचनसारं परिकथयितुं ६, तथा अयमनुयोगः कस्य शास्त्रस्यैवंभूतेन गुरुणा कर्त्तव्य इत्यपि वाच्यं ७, तथा 'तद्दारत्ति' तस्य-अनुयोगस्य देशकुलजातिरूपवान् संहननी भूतियुतोऽनाशंसी । अविकत्यनोऽमायाची स्थिरपरिपाटिलावाक्यः ॥1॥ जितपर्षत् जितनिद्रो मध्यस्थो देषाकालभावाः बासनलब्धप्रतिभो नानाविधदेशभाषायः ॥ २॥ पनविधे आचारे युफः सूत्रार्थतदुभयविधिनः । आहरणहेतूपनयनयनिपुणः अवगाहनाकुपालः ॥३॥ ससमय| पररामयवित गम्भीरो दीप्तिमान् शिवः सौम्यः । गुणशतकलितो युक्तः प्रवचनसार परिकथयितुम् ॥ ४ ॥ GROCEROCALMCN दीप अनुक्रम ~ 18~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy