SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............ मूलं [१०४] / गाथा ||१२-१५|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१०४] गाथा ||१-४|| 454545454645 गात्तिर्यग्भाग एवातिविशालतयाऽत्र प्रधानम्, अतस्तेन व्यपदेशः कृतः, तिर्यग्भागप्रधानो लोकस्तियग्लोकः, उक्तं च-"मज्झणुभावं खेतं जंतं तिरियंति वयणपज्जवओ। भण्णइ तिरियं विसालं अतो व तं & तिरियलोगोत्ति ॥१॥” 'वयणपज्जवओति मध्यानुभाववचनस्य तिर्यरध्वनेः पर्यायतामाश्रियेत्यर्थः । अत्र है च जघन्यपरिणामवद्व्ययोगतो जघन्यतया गुणस्थानकेषु मिथ्यादृष्टेरिवादावेवाधोलोकस्योपन्यासः, तदुपरि मध्यमद्रव्यवत्त्वात् मध्यमतया तिर्यग्लोकस्य, तदुपरिष्टादुत्कृष्टद्रव्यवत्त्वावलोकस्योपन्यास इति पूर्वानुपूर्वीत्वसिद्धिः, पश्चानुपूर्वी तु व्यत्ययेन प्रतीतैव, अनानुपूर्त्यां तु पदत्रयस्य षड़ भङ्गा भवन्ति, ते च पूर्व दर्शिता एच, शेषभावना विह प्राग्वदेवेति । अत्र च कचिहाचनान्तरे एकप्रदेशावगाढादीनां असङ्ख्यातप्रदेशावगाढान्तानां प्रथम पूर्वानुपूादिभाव उक्तो दृश्यते, सोऽपि क्षेत्रानुपूय॑धिकारादविरुद्ध एव, सुगमत्वाचोक्तानुसारेण भावनीय इति ॥ साम्पतं वस्त्वन्तरविषयत्वेन पूर्वानुपूर्व्यादिभावं दिदर्शयिपुरधोलोकादीनां च भेदपरिज्ञाने शिष्यव्युत्पत्तिं पश्यन्नाह अहोलोअखेत्ताणुपुवी तिविहा पण्णत्ता, तंजहा-पुवाणुपुब्बी पच्छाणुपुब्वी अणा णुपुवी। से किं तं पुवाणुपुवी?, २ रयणप्पभा सकरप्पभा वालुअप्पभा पंकप्पभा १ मध्यानुभाव क्षेत्र यत् तस्तियंगिति पवनपर्यवात् । भवते तिर्यग् विशालमती वा स निर्वग्लोक इति ॥ १॥ दीप अनुक्रम [१२०-१२५]] laEl.com ... सूत्रस्य क्रमांकने मुद्रणदोषत्वात् सू० १०३' स्थाने '१०४' इति क्रम: मुद्रितं. तत् कारणात् अत्र मया अपि '१०४' इति लिखितम् ~180~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy