SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१०४] + गाथा ॥१-४॥ दीप अनुक्रम [१२० -१२५] अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:) मूलं [ १०४] / गाथा ||१२-१५ || मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः स्माद्धस्तन प्रतरादारभ्याधोऽभिमुखं नव योजनशतानि परिहृत्य परतः सातिरेकसतरज्ज्वायतोऽधोलोकः, तत्र लोक्यते - केवलिप्रज्ञया परिच्छिद्यत इति लोकः, अधोब्यवस्थितो लोकोऽघोलोकः, अथवा अधःशब्दोशुभपर्यायः, तत्र च क्षेत्रानुभावाद बाहुल्येनाशुभ एव परिणामो द्रव्याणां जायते, अतोऽशुभपरिणामवद्द्रव्ययोगादधः-अशुभो लोकोऽधोलोकः उक्तं च- "अहव अहोपरिणामो खेत्तणुभावेण जेण ओसणं ॥ ८८ ॥ ४ असुभो अहोत्ति भणिओ दव्वाणं तेणऽहोलोगो ॥ १ ॥"त्ति, तस्यैव रुचकप्रतरद्वयस्य मध्ये एकस्मादुपरितनप्रतरादारभ्योर्ध्वं नव योजनशतानि परिहत्य परतः किञ्चिन्यून सप्तरज्ज्वायत ऊर्ध्वलोकः, ऊर्द्धम् उपरि व्यवस्थापितो लोकः ऊर्द्धलोकः, अथवा ऊर्ध्वशब्दः शुभपर्यायः, तत्र च क्षेत्रस्य शुभत्वात्तदनुभावाद् द्रव्याणां प्रायः शुभा एव परिणामा भवन्ति, अतः शुभपरिणामवद्रव्ययोगादूर्ध्व-शुभो लोक ऊर्ध्वलोकः, उक्तं च"उति उवरि जं चिय सुभखित्तं खेतओ य दव्वगुणा । उप्पांति सुभा वा तेण तओ उहलोगोत्ति ॥ १ ॥” तयोश्चाधोलोकोर्ध्वलोकयोर्मध्ये अष्टादशयोजनशतानि तिर्यगलोकः, समयपरिभाषया तिर्यग मध्ये व्यवस्थितो लोकस्तिर्यगलोकः, अथवा तिर्यक्शब्दो मध्यमपर्यायः, तत्र च क्षेत्रानुभावात् प्रायो मध्यमपरिणामवन्त्येव द्रव्याणि संभवन्ति, अतस्तद्योगात्तिर्यङ्-मध्यमो लोकस्तिर्यग्लोकः, अथवा खकीयोर्ध्वाघोभा अनयो० मलधा रीया १ अथवा अधः परिणामः क्षेत्रानुभावेन येनोत्सन्नम् अनुमोऽध इति मणितः द्रव्याणां तेनाथोलोकः ॥ १ ॥ २ ऊर्ध्वमिति उपरि देव शुभक्षेत्र क्षेत्र तथ द्रव्यगुणाः उत्पद्यन्ते शुभा वा तेन सक लोक इति ॥ १ ॥ For P&Praise City *** सूत्रस्य क्रमांकने मुद्रणदोषत्वात् सू० १०३' स्थाने '१०४' इति क्रमः मुद्रितं तत् कारणात् अत्र मया अपि '१०४' इति लिखितम् ~ 179~ वृत्तिः उपक्र माधि० ॥ ८८ ॥
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy