SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१०१] + गाथा |||| दीप अनुक्रम [११४ -११६] अनुयोगद्वार”- चूलिकासूत्र -२ (मूलं+वृत्तिः) मूलं [१०१] / गाथा ||१०|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० इति चेद्, उच्यते, षट् तावत् मध्यव्यवस्थापितेन सह लभ्यन्ते चत्वारस्तु त्रिकसंयोगा दिव्यवस्थापितैमलधा- १ अतुर्भिरेव केवलैरिति, चतुष्कयोगास्तु चत्वारो मध्यव्यवस्थापितेन सह लभ्यन्ते, एकस्तु तन्निरपेक्षैर्दिग्व्यवस्थितैरेवेति सर्वे पञ्च पञ्चकयोगस्तु प्रतीत एवेति, तदेवं प्रदेशपञ्चक प्रस्तारेऽप्यानुपूर्वीणां बाहुल्यं दृश्यते, अत एव तदनुसारेण सद्भावतोऽसङ्घयेयप्रदेशात्मके लोकेऽत्रानुपूर्वीद्रव्याणां शेषेभ्योऽसङ्ख्यातगुणत्वं भावनीयमित्यलं विस्तरेण । उक्तं भागद्वारम्, साम्प्रतं भावद्वारम् - रीवा ॥ ८५ ॥ महाराणं आणुपुव्वीदव्वाई कयरंमि भावे होज्जा ?, णियमा साइपारिणामिए भावे होज्जा, एवं दोण्णिवि । तत्र च द्रव्याणां त्र्यादिप्रदेशावगाह परिणामस्य एकप्रदेशावगाहपरिणामस्य द्विप्रदेशावगाहपरिणामस्य च | सादिपारिणामिकत्वात् त्रयाणामपि सादिपारिणामिकभाववर्त्तित्वं भावनीयमिति । अल्पबहुत्वद्वारे — एएसि णं भंते! णेगमववहाराणं आणुपुव्वदव्वाणं अणाणुपुव्वीदव्वाणं अवत्तव्वगद यदव्वट्टयाए पसट्टयाए दव्वट्टपएसट्टयाए कयरे कयरेहिंतो अप्पा वा बहुआ वातुल्ला वा विसेसाहिआ वा?, गोयमा ! सव्वत्थोवाई णेगमववहाराणं अवत्तव्वग For P&Praise Cinly ~ 173~ वृत्तिः उपक्र माघि० ॥ ८५ ॥
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy