SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............... मूलं [८६] / गाथा ||८...|| ................. मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [८६] मववहाराणं अणाणुपुब्बीदव्वाणं अन्तरं कालओ केवञ्चिरं होइ ?, एगं दव्वं पडुच्च जहपणेणं एग समयं उक्कोसेणं असंखेनं कालं, नाणादव्वाइं पड्डुच्च णत्थि अंतरं । णेगमववहाराणं अवत्तव्यगदव्वाणं अंतरं कालओ केवच्चिरं होइ? एगं दव्वं पडुच्च जहन्नेणं एगं समयं उक्कोसेणं अणतं कालं, नाणादव्वाइं पडुच्च णत्थि अंतरं (सू० ८६) नैगमव्यवहारयोरानुपूर्वीद्रव्याणामन्तरं कालतः कियचिरं भवतीति प्रश्नः, 'अन्तरं' व्यवधानं, तच क्षेत्रतोऽपि भवति यथा भूतलसूर्ययोरष्टी योजनशतान्यन्तरमित्यतस्तव्यवच्छेदार्थमुक्तम्-'कालतः' कालमाश्रित्य, तयमत्रार्थ:-आनुपूर्वीद्रव्याण्यानुपूर्वीखरूपतां परित्यज्य कियता कालेन तान्येव पुनस्तथा भवन्ति, आनु8. पूर्वीवपरित्यागपुनलाभयोरन्तरे कियान् कालो भवतीत्यर्थः । अन्न निर्वचनम् -'एगं दवमित्यादि' इयमत्र भा-18 बना-इह विवक्षितं ध्यणुकस्कन्धादिकं किमप्यानुपूर्वीद्रव्यं विश्रसापरिणामात् प्रयोगपरिणामावा खण्डशो वियुज्य परित्यक्तानुपूर्वीभावं सञ्जातम्, एकमाच समयादृर्व विश्रसादिपरिणामात् पुनस्तरेव परमाणुभिस्तथैव तन्निष्पन्नमित्येवं जघन्यतः सर्वस्तोकतया एक द्रव्यमाश्रित्याऽनुपूर्वीत्वपरित्यागपुनर्लाभयोरन्तरे समयः प्राप्यते, उत्कृष्टतः सर्वबहुतया पुनरन्तरमनन्तं कालं भवति, तथाहि-तदेव विवक्षितं किमप्यानुपूर्वीद्रव्यं तथैव भिन्नं, मित्वा च ते परमाणवोऽन्येषु परमाणुव्रपणुकश्यणुकादिषु अनन्ताणुकस्कन्धपर्यन्तेषु अनन्तस्थानेषूत्कृष्टान्तरा SAR दीप अनुक्रम [९ ] RASAष्ट +CANCE ~130~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy