SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .................. मूलं [८५] | गाथा ||८....|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक वृत्तिः उपकमाधि. १८५] दीप अनुक्रम अनुयो० रूपेण वियुज्यते तदा उत्कृष्टतोऽसख्येयोऽवस्थितिकाला प्राप्यते, अनन्तं कालं पुनर्नावतिष्ठते, उत्कृष्टाया अपि मलधा- पुद्गलसंयोगस्थितेरसख्येयकालत्वादिति । 'नानाद्रव्याणि' बहूनि पुनरानुपूर्वीद्रव्याण्यधिकृत्य सर्वाडा स्थितिरीया सर्भवति, नास्ति स कश्चित् कालो यत्रानुपूर्वीद्रव्यविरहितोऽयं लोकः स्यादिति भावः । अनानुपूर्वीअवक्तव्यकद्र-1 व्येष्वपि जघन्यादिभेदभिन्न एतावानेवावस्थितिकालः, तथाहि कश्चित् परमाणुरेकं समयमेकाकीभूत्वा ॥६३॥ ततः परमाण्वादिना अन्येन सह संयुज्यते, इस्थमेकमनानुपूर्वीद्रव्यमधिकृत्य जघन्यतः समयोऽवस्थितिकाला। यदा तु स एवासङ्ख्यातं कालं तद्भावेन स्थित्वा अन्येन परमाण्वादिना सह संयुज्यते तदोत्कृष्टतोऽसख्ये योऽवस्थितिकालः संप्राप्यते, नानाद्रव्यपक्षस्तु पूर्ववदेव भावनीयः। अवक्तव्यकद्रव्यमपि परमाणुबयलक्षणं दायदा समयमेकं संयुक्तं स्थित्वा ततो वियुज्यते तद्वस्थमेव वाऽन्येन परमाण्वादिना संपुज्यते तदा तस्याव-16 क्तव्यकद्रव्यतया जघन्यतः समयोऽवस्थानं लभ्यते, यदा तु तदेवासख्यातं कालं तद्भावेन स्थित्वा विघटते| तदवस्थमेव वाऽन्येन परमाण्यादिना संयुज्यते तदोत्कृष्टतः अवक्तव्यकद्रव्यतयाऽसङ्ख्यातं कालमवस्थानं | प्राप्यते, नानाद्रव्यपक्षस्तु तथैव भावनीय इति ॥८५॥ उक्तं कालबारम्, अथान्तरद्वारं प्रतिपिपादयिषुराह णेगमववहाराणं आणुपुब्बीदव्वाणं अंतरं कालओ केवच्चिरं होइ?, एगं दव्वं पडुच्च जहन्नेणं एगं समयं उक्कोसेणं अणंतं कालं, नाणादव्वाई पड्डुच्च णस्थि अंतरं । णेग ~129~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy