SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [८३] दीप अनुक्रम [४] अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:) मूलं [८३] / गाथा ||८...|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः एव भवति, अवक्तव्यकं तु द्व्यणुकस्कन्धः, स चैकप्रदेशावगाढो दिप्रदेशावगाढो वा स्यादिति यथोक्तभाग| वृत्तितैवेति, नानाद्रव्यभावना पूर्ववद्, इत्युक्तं क्षेत्रद्वारम् ॥ ८३ ॥ साम्प्रतं स्पर्शनाद्वारमुच्यतेनेगमववहाराणं आणुपुव्वीदव्वाई लोगस्स किं संखेज्जइभागं फुसंति असंखेज्जइभागं फुसंति संखेज्जे भागे संति असंखेजे भागे फुसंति सव्वलोगं फुसंति ?, एगं दव्वं पडुच्च लोगस्स संखेज्जइभागं वा संति जाव सव्वलोगं वा फुर्सति, णाणादव्वाई पडुच्च निमा सव्वलोगं फुसंति । णेगमववहाराणं अणाणुपुव्वीदव्वाई लोअस्स किं संखेज्जइभागं संति जाव सव्वलोगं फुसंति ?, एगं दव्वं पडुच्च नो संखिजड़भागं फुसंति असंखिज्जइभागं फुसंति नो संखिज्जे भागे फुसंति नो असंखिजे भागे फुसंति नो सव्वलोअं संति, नाणादव्वाइं पडुञ्च नियमा सव्वलोअं फुसंति, एवं अवतव्वगदव्वाई भाणिअव्वाई (सू० ८४ ) भावना क्षेत्रद्वारवदेव कर्तव्या, नवरं क्षेत्रस्पर्शनयोरयं विशेष:- क्षेत्रम् - अवगाहाक्रान्तप्रदेशमात्रं, स्पर्शना १ स्पष्ठानि उत्तराणि प्र. For P&Praise City ~126~ www.y
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy