________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................... मूल [८३] / गाथा ||८....|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[८३]
दीप अनुक्रम [९४]
अनुयोIद्रव्याणि ध्यणुकस्कन्धादीन्यनन्ताणुकस्कन्धपर्यवसानान्युक्तानि, तत्र च सामान्यत एक द्रव्यमाश्रित्य तथामलधा- विधपरिणामवैचित्र्यात् किचिल्लोकस्यैकस्मिन् सज्जयाततमे भागे भवति, एकं तत्सङ्ख्यातभागमवगाह्य तिष्ठती-31 रीया
त्यर्थः, अन्यत्तु तदसङ्ख्येयभागमवगाहते, अपरं तु बहूँस्तत्सङ्ख्येयान् भागानवगाध वर्तते, अन्यच बहूँस्तद- माधि ॥६१॥
सङ्खयेयभागानवगाय तिष्ठतीति, 'सब्बलोए वा होज'त्ति इहानन्तानन्तपरमाणुप्रचयनिष्पन्न प्रज्ञापनादि-1 प्रसिद्धाचित्तमहास्कन्धलक्षणमानुपूर्वीद्रव्यं समयमेकं सकललोकावगाहि प्रतिपत्तव्यमिति । कथं पुनरयमचित्तमहास्कन्धः सकललोकावगाही स्याद्?, उच्यते, समुद्घातवर्तिकेवलिवत्, तथाहि-लोकमध्यव्यवस्थितोऽसौ प्रथमसमये तियेगसहयातयोजनविस्तरं सहयातयोजनविस्तरं वा ऊर्वाधस्तु चतुर्दशरज्ज्वायतं विश्रसापरिणामेन वृत्तं दण्डं करोति, द्वितीये कपाट, तृतीये मन्धान, चतुर्थे लोकव्याप्ति प्रतिपद्यते, पञ्चमे अन्त-15 राणि संहरति, षष्ठे मन्यानं सप्तमे कपाटमष्टमे तु दण्डं संहत्य खण्डशो भिद्यत इत्येके, अन्ये वन्यथापि व्याचक्षते, तत्तु विशेषावश्यकादवसेयमिति । वाशब्दः समुचये, एवं यथासम्भवमन्यत्रापि । 'णाणादव्वाई। पडुचे त्यादि, नानाद्रव्याण्यानुपूर्वीपरिणामपन्ति प्रतीत्य प्रकृत्य वा अधिकृत्येत्यर्थः 'नियमात् नियमेन सर्वलोके भवन्ति, न सवयेयादिभागेषु, यतः सर्वलोकाकाशस्य स प्रदेशोऽपि नास्ति यत्र सक्ष्मपरिणामवन्त्यनन्तान्यानुपूर्वीद्रव्याणि न सन्तीति । अनानुपूर्व्यवक्तव्यकद्रव्येषु खेकं द्रव्यमाश्रित्य लोकस्यासख्येय
6 ॥६१॥ [भाग एव वृत्तिः, न सडून्येयभागादिषु, यतोऽनानुपूर्वी तावत् परमाणुरुच्यते, स काकाशप्रदेशाचगान
El.com
~125~