SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [ ७६ ] दीप अनुक्रम [८६] अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:) मूलं [७६] / गाथा ||७...|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः অ454 याई च २ अहवा अत्थि आणुपुव्वी अ अणाणुपुव्वीओ अ अवत्तव्वए अ ३ अहवा अत्थि आणुपुब्वी अ अणाणुपुव्वीओ अ अवत्तव्वयाइं च ४ अहवा अस्थि आणुपुवीओ अ अणाणुपुव्वी अ अवत्तव्वए अ ५ अहवा अत्थि आणुपुन्वीओ अ अणाणुपुन्वी अ अवत्तव्वयाई च ६ अहवा अत्थि आणुपुव्वीओ अ अणाणुपुव्वीओ अ अवत्तव्वए अ ७ अहवा अस्थि आणुपुव्वीओ अ अणाणुपुव्वीओ अ अवतव्वयाई च ८ एए अड भंगा। एवं सव्वेऽवि छव्वीसं भंगा से तं नेगमववहाराणं भंगसमुत्तिणया (सू० ७६) प्रश्नेऽत्र चानुपूर्व्यादिपदत्रयेणैकवचनान्तेन त्रयो भङ्गा भवन्ति, बहुवचनान्तेनापि तेन श्रय एव भङ्गाः, एवमेतेऽसंयोगतः प्रत्येकं भङ्गाः षद् भवन्ति, संयोगपक्षे तु पदत्रयस्यास्य त्रयो द्विकसंयोगाः, एकैकस्मिंस्तु हिकसंयोगे एकवचनबहुवचनाभ्यां चतुर्भङ्गीसद्भावतः त्रिष्वपि द्विकयोगेषु द्वादश भङ्गाः संपयन्ते, त्रिकयोगस्त्यचैक एव, तत्र च एकवचनबहुवचनाभ्यामष्टो भङ्गाः सर्वेऽप्यमी षर्विंशतिः । अत्र स्थापना चेयम् For P&Pase Cnly ~ 114~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy