________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [७६] | गाथा ||७...|| ................. मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अनुयो
वृत्ति
प्रत सूत्रांक
मलधा
रीचा
उपक्रमाधिक
[७६]
॥५५॥
दीप अनुक्रम [८६]
से किं तं नेगमववहाराणं भंगसमुक्त्तिणया ?, २ अत्थि आणुपुठवी १ अत्थि अणाणुपुव्वी २ अस्थि अवत्तव्वए ३ अत्थि आणुपुवीओ ४ अत्थि अणाणुपुवीओ ५ अत्थि अवत्तव्वयाई ६। अहवा अस्थि आणुपुव्वी अ अणाणुपुव्वी अ१ अहवा अत्थि आणुपुवी अ अणाणुपुवीओ अ २ अहवा अस्थि आणुपुवीओ अ अणाणुपुवी अ ३ अहवा अस्थि आणुपुठवीओ अ अणाणुपुव्वीओ अ ४ अहवा अस्थि आणुपुवी अ अवत्तव्वए अ५ अहवा अस्थि आणुपुव्वी अ अवत्तव्वयाई च ६ अहवा अस्थि आणुपुव्वीओ अ अवत्तव्वए अ ७ अहवा अस्थि आणुपुबीओ अ अवत्तव्वयाइं च ८ अहवा अत्थि अणाणुपुत्वी अ अवत्तव्वए अ९ अहवा अस्थि अणाणुपुव्वी अ अवत्तव्वयाइं च १० अहवा अस्थि अणाणुपुव्वीओ अ अवत्तव्वए अ ११ अहवा अत्थि अणाणुपुव्वीओ अ अवत्तव्वयाइं च १२ । अहवा अस्थि आणुपुव्वी अ अणाणुपुब्बी अ अवत्तव्वए अ १ अहवा अत्थि आणुपुव्वी अ अणाणुपुव्वी अ अवत्तव्व
॥ ५५ ॥
~ 113~