SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ............... मूलं [६९] | गाथा ||७...|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: वृत्तिः प्रत सूत्रांक [६९] उपक्रमाधि.. दीप अनुक्रम ७ि९] अनुयो।कञ्चिदपराधमुद्भाव्य मूर्ति पादप्रहारेण हन्तव्यो, हतश्च यदनुतिष्ठति तन्ममाऽऽख्येयं, कृतं च तया तथैव, मलधा- सोऽप्यतिलेहतरलितमना अयि प्रियतमे! पीडितस्ते सुकुमालश्चरणो भविष्यतीत्यभिधानपूर्वकं तस्यारीया चरणोपमर्दनं चकार, अमुं च व्यतिकरं सा मात्रे निवेदितवती, साऽप्युपक्रान्तजामातृभावा हृष्टा दुहितरं प्रत्यवादीत्-पुत्रिके! यद् रोचते तत् त्वदीयगृहे कुरु त्वं, न तवावचनकरो भर्ता भविष्यतीति । द्वितीयाऽपि ॥४९॥ तथैव शिक्षिता, तयाऽपि च तथैव खभर्ता शिरसि प्रहतः, केवलमसौ नैतच्छिष्टानां युज्यत इत्यादि किचित् कोपं कृत्वा निवर्तितः, अमुच व्यतिकरं सा मात्रे निवेदितवती, हृष्टा पुत्रीं प्रत्ययादीत्-पुत्रिके! त्वद्भा क्षणमेकं कषित्वा स्थास्यति । एवं च तृतीययाऽपि प्रहतः, केवलममुना समुच्छलदतुच्छकोपेन उक्तम्-कुलीना त्वं ?, यैवं शिष्टजनानुचितं चेष्टसे इत्याद्यभिधाय गाढं कुद्दयित्वा गृहान्निष्काशिता, तया चाऽऽगत्य सर्व मात्रे निवेदितं, तयाऽपि विज्ञातजामातृभावया गत्वा तत्समीपे वत्स! कुलस्थितिरस्माकमियं यदुत प्रथमसमागमे वध्वा वरस्येत्थं कर्तव्यमित्यादि किश्चिदभिधाय कथमप्यनुनयितोऽसौ, दुहिता च प्रोक्ता-वत्से! दुराराधस्ते भर्ता भविष्यति, परमदेवतावदप्रमत्तया समाराधनीय इति । तथैकस्मिन्नगरे चतुःषष्टिविज्ञानसहिता गणिका, 18 तया च पराभिप्रायपरिज्ञानार्थ रतिभवनभित्तिषु स्वखव्यापारं कुर्वत्यः सर्वा अपि राजपुत्रादिजातयश्चित्रकर्मणि लेखिताः, तत्र च यः कश्चिद् राजपुत्रादिरागच्छति स तत्रैव कृताभ्यासतया स्वकीयखकीयव्यापारमेव १ क्षणोकं प्रापिला उपरतः, तस्बिंध तया मातुनिवेदिते मात्रा प्रोक्तम्-बरसे ! लमपि गोष्ट त्वद्हे बिजम्भख, केवलं (इति पा.) २ नूनं प्र. ॥४९॥ ~ 101~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy