SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ..................... मूलं [-]/गाथा ||२|| ............ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: संधूप चंद्र प्रत | पम्यं. गा. ९-१० सूत्रांक ||९|| नवसंजममयलंछण अकिरियराहमुहदुद्धरिस निच्च । जय संघचंद!निम्मलसम्मत्तविसुद्धजोण्हाया !॥९॥ । तपश्च संयमश्च तपःसंयम, समाहारो द्वन्द्वः, तपःसंयममेव मृगलाञ्छनं-मृगरूपं चिहं यस्य तस्यामन्त्रणं| ६हे तपःसंयममृगलाञ्छन!, तथा न विद्यन्तेऽनभ्युपगमात् परलोकविषया क्रिया येषां ते अक्रिया-नास्तिकाः त एव जिनप्रवचनशशाङ्कासनपरायणत्वाद्राहुमुखमिवाक्रियराहुमुखं तेन दुष्प्रधृष्यः-अनभिभवनीयः तस्याम त्रणं हे अक्रियराहुमुखदुष्प्रधृष्य !, सङ्घश्चन्द्र इव सङ्घचन्द्रः तस्यामन्त्रणं हे सङ्घचन्द्र !, तथा निर्मलं-मिथ्यात्वमल४/रहितं यत्सम्यक्त्वं तदेव विशुद्धा ज्योत्स्ना यस्य स तथा, 'शेषाद्वेति का प्रत्ययः, तस्यामन्त्रणं हे निर्मलसम्यक्त्वहै| विशुद्धज्योत्लाक !, दीर्घत्वं प्रागिय प्राकृतलक्षणादवसेयम् , 'नित्यं' सर्वकालं 'जय' सकलपरदर्शनतारकेभ्योऽतिशयवान् भय, यद्यपि भगवान् सङ्घचन्द्रः सदैव जयन् वर्तते तथाऽपीत्थं स्तोतुरभिधानं कुशलमनोवाकायप्रवृत्तिकारणमित्यदुष्टम् ॥ पुनरपि सङ्घस्यैव प्रकाशकतया सूर्यरूपकेण स्तवमाह परतिस्थियगहपहनासगस्स तवतेयदित्तलेसस्स । नाणुजोयस्स जए भदं दमसंघसूरस्स ॥१०॥ परतीथिकाः-कपिलकणभक्षाक्षपादसुगतादिमतावलम्विनः त एव ग्रहाः तेषां या प्रभा-एकैकदुर्नयाभ्युपगमपरिस्फूर्तिलक्षणा तामनन्तनयसङ्कुलप्रवचनसमुत्वविशिष्टज्ञानभास्करप्रभावितानेन नाशयति-अपनयतीति |परतीर्थिकग्रहममानाशकः तस्य, तथा तपस्तेज एवं दीप्ता-उज्वला लेश्या-भाखरता यस्य स तथा तस्य 545605605 दीप अनुक्रम R P Humurary.orm ~ 92 ~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy