SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ..................... मूलं [-/ गाथा||१|| ............. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक श्रीमलयगिरीया नन्दीवृत्तिः ॥२॥ ||१|| दीप अनुक्रम "देवे तूरसमूदओ" तानि च द्वादश तूर्याण्यमूनि-“भ'भा मुकुंदै मद्दलै कडचं झलेरि हुर्द्धक्क कंसाला। काहल त-I नन्दीनिलिमा बसो संखो पणदो य बारसमो ॥ १॥" भावनन्दिधिा-आगमतो नोआगमतश्च, तत्रागमतो नन्दिपदार्थस्य क्षेपाः ज्ञाता तत्र चोपयुक्तः, 'उपयोगो भावनिक्षेप' इति वचनात्, नोआगमतः पञ्चप्रकारज्ञानसमुदयः, 'भावम्मि य पञ्चनामाई' इति वचनात्, अथवा पञ्चप्रकारज्ञानखरूपमात्रप्रतिपादकोऽध्ययनविशेषो भावनन्दिः, नोशब्दस्सैकदेशवचनत्वात, अस्स चाध्ययनस्य सर्वश्रुतैकदेशत्वात्, तथाहि-अयमध्ययनविशेषः सर्वश्रुताभ्यन्तरभूतो वर्तते, तत एकदेशः, अत एव चायं सर्वश्रुतस्कन्धारम्भेषु सकलप्रत्यूहनिवृत्तये मङ्गलार्थमादौ तत्त्ववेदिभिरभिधीयते, अस्य च मझलस्थानप्राप्तस्य व्याख्याप्रक्रमे पूर्वसूरयो विनयानां सूत्रार्थगौरवोत्पादनार्थमविच्छेदेन तीर्थकराद्यावलिका आचक्षते, तत आचार्योऽपि देववाचकनामा ज्ञानपञ्चकं व्याचिख्यासुः प्रथमत आवलिका अभिधित्सुरविलेन अध्यापकश्रावकपाठकचिन्तकानामभिलषितार्थसिद्धये 'अनादिमन्तस्तीर्थकरा' इतिज्ञापनार्थ सामान्यतो भगवत्तीर्थकृतस्तुतिमभिधातुमाहजयइ जगजीवजोणीवियाणओ जगगुरू जगाणंदो। जगणाहो जगबंधू जयइ जगप्पियामहो भयवं ॥१॥ इह स्तुतिर्द्विधा-प्रणामरूपा असाधारणगुणोत्कीर्तनरूपा च, तत्र प्रणामरूपा सामर्थ्यगम्या, यथा च सामर्थ्य| १ द्रव्ये तूर्यसमुदयः। - [१] रद For P OW भगवत् तिर्थकर (सामान्य) स्तुति
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy