SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............... [योग नन्दी ] मूलं [१] ........... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत (परिशिष्ठ) गिरीया सूत्रांक दीप (परिशिष्ठ) अनुक्रम [१] श्रीमलय ट्र हारस्स ४ निसीहस्स ५ महानिसीहस्स ६ इसिभासियाणं ७ जंबुद्दीवपण्णत्तीए ८ चंदपण्णत्तीए ९दीवपण्णत्तीए १० सागरपण्णत्तीए(दीवसागरप०)११ खुडियाविमाणपविभत्तीए १२ महलियाविमाणपविभत्तीए १३ अंगचूलियाए १४ | नन्दीवृत्तिः वग्गचूलियाए१५विवाहचूलियाए १६ अरुणोववाए १७ वरुणोववाए १८गरुलोववाए १९ धरणोवबाए २० बेसमणो॥२५४|| विवाए २१ वेलंधरोक्वायस्स २२ देविंदोषवायस्स २३उठाणसुयस्स २४ समुठ्ठाणसुयस्स २५ नागपरियावणियाणं २६ | निरयावलियाणं २७ कप्पियाणं २८ कप्पडिसियाणं २९ पुफियाणं ३० पुप्फचूलियाणं ३१ [ पण्हियाणं ३२] वण्हिदसाणं३३ आसीविसभावणाणं ३४ दिद्विविसभावणाणं ३५ चारणभा०३६ सुमिणभा० (चारणसुमिण)३७ | महासुमिणमा०३८ तेयग्गिनिसग्गाणं ३९१, सवेसिपि एएसिं उद्देसो जाव अणुओगो ४ पवत्तइ, जइ अंगपविठ्ठस्स | उद्देसो जाब अणुओगो ४ पबत्तइ किं आयारस्स १ सुयगडस्स २ ठाणस्स ३ समवायस्स ४ विवाहपण्णत्तीए ५ नायाधम्मकहाणं ६ उवासगदसाणं ७ अंतगडदसाणं ८ अणुत्तरोववाइयदसाणं ९ पण्हावागरणाणं १० विवाग-1 सुयस्स ११ दिठिवायस्स १२१, सबेसिं एएसिं उद्देसो १ समुद्देसो २ अणुण्णा ३ अणुओगो४ पयत्तइ, इमं पुण पठ्ठवणं पडुच इमस्स साहुस्स इमाए साहुणीए उद्देसो १ समुद्देसो २ अणुण्णा ३ अणुओगो ४ पवत्तइ, खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदुभएणं उद्देसामि समुद्देसामि अणुजाणामि ॥ इति श्रीयोगनन्द्यनुज्ञासूत्रं ॥ तदेवं श्रीनन्दीसूत्र समाप्तम् ॥ . ॥ २५४॥ २५ ~511~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy