SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत (परिशिष्ठ) सूत्रांक [?] दीप (परिशिष्ठ) अनुक्रम [१] “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:) [ अनुज्ञा- नन्दी] मूलं [१] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः ॥ ४ ॥ अर्हन्तो मङ्गलं मे स्युः, सिद्धाश्व मम मङ्गलम् । साधवो मङ्गलं सम्यग् जैनो धर्म्मश्च मङ्गलम् ॥५॥” इति - श्रीमलयगिरिविरचिता नन्द्यध्ययनटीका समाप्ता ॥ श्रीरस्तु । ( प्रन्थानं ७७३२ ) इति सूरिपुरन्दर श्रीमन्मलयगिरिविरचिता नन्यध्ययनटीका परिसमाप्तिमगमत् ॥ [[अनुज्ञाप्ररूपणा ] | से किं तं अणुन्ना ?, अणुन्ना छबिहा पण्णत्ता, तंजहा -- नामाणुण्णा १ठवणाणुण्णा २ दवागुण्णा ३ खित्ताणुण्णा ४ कालाणुण्णा ५ भावाणुण्णा ६, से किं तं नामाणुन्ना १, २ जस्स णं जीवस्स वा अजीवस्स वा ४ ५ | जीवाणं वा अजीवाणं वा तदुभयस्स वा तदुभयाणं वा अणुष्णत्ति नाम कीरह से तं नामाणुन्ना, से किं तं ठवणाणुण्णा १, ठवणाणुण्णा जेणं कटुकम्मे वा पोत्थकम्मे वा लिप्पकम्मे वा चित्तकम्मे वा गंधिमे वा वेढिमे वा पूरिमे वा संघाइमे या अक्खे वा गराडए वा एगे वा अणेगे वा सम्भावटुवणाए वा असम्भावठवणाए वा अणुण्णत्ति उवणा ठविजह से तं ठवणाणुण्णा, नामटवणाणं को पइविसेसो ?, नामं आवकहिअं ठपणा इत्तरिआ या हुजा आवकहिआ वा, से किं तं दवाणुष्णा १, २ दुविहा पण्णसा, तंजहा - आगमओ अ नोआगमओ य । से किं तं आगमओ दवाणुण्णा १, २ १० आगमओ दवाणुण्णा जस्स णं अणुण्णत्ति पयं सिक्खिअं टिभं जिर्भ मिश्रं परिजिअं नामसमं घोससमं अहीणक्खरं अणचक्खरं अवाइद्धक्खरं अक्खलिअं अमिलिअं अविद्यामेलिअं पडिपुत्रं पडिपुण्णघोसं कंठोट्ठविप्यमुकं गुरुवायणोवगयं से णं तत्थ वाजणाए पुच्छणाए परियहणाए धम्मकहाए नो अणुप्पेहाए, कन्हा?, 'अणुवओगो दब' मितिकडु, Eaton International अत्र नन्दीसूत्र मूलं एवं वृत्तिः परिसमाप्ताः For Pale Only •••• अथ अनुज्ञा नन्दी आरब्धाः ••• प्रशस्तिः अनुज्ञा च ~504~ १३
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy