SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ............... मूलं [१७]/गाथा ||८२-८४|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक गण्डिकानुयोग [५७] श्रीमलय-18 ततो भूयोऽपि तिस्रो लक्षाः सर्वार्थसिद्ध, ततश्चतस्रो लक्षा निर्वाणे, ततः पुनरपि चतस्रो लक्षाः सर्वार्थसिद्धे, एवं M गिरीया | पञ्च पञ्च षट् २ याबदुभयत्राप्यसङ्ख्येया लक्षा वक्तव्याः , आह च-"तेण परं दुलक्खाई दो दो ठाणा य समग विचंति । सिवगइसबढेहिं इणमो तेर्सि विही होइ ॥१॥दो लक्खा सिद्धीए दो लक्खा नरवईण सबढे । एवं ॥२४॥18॥तिलक्ख चउ पंच जाव लक्खा असंखेजा ॥२॥" स्थापना ॥ दीप ततः परं चतस्रश्चित्रान्तरगण्डिकाः, तद्यथा-प्रथमाएकादिका एकोत्तरा, द्वितीया एकादिका व्युत्तरा, तृतीया एका18|दिका व्युत्तरा, चतुर्थी च्यादिका व्यादिविषमोत्तरा, आह च-"सिवगइसबहिं चित्तंतरगंडिया तओ चउरो। एगा एगुचरिया एगाइ विउत्तरा बिइया ॥१॥ एगाइतिउत्तरा एगाइ विसमुत्तरा चउत्थी उ।" प्रथमा भाव्यतेप्रथममेकः सिद्धौ ततो द्वौ सर्वार्थसिद्धे ततस्त्रयः सिद्धौ ततश्चत्वारः सर्वार्थे ततः पञ्च सिद्धौ ततः पद सर्वार्थ एवमे-1AL कोत्तरया वृद्ध्या शिवगतो सर्वार्थे च तावद्वक्तव्याः यावदुभयत्राप्यसङ्ख्यया भवन्ति, उक्तं च-"पढमाए सिद्धेको दादोन्नि उ सबट्ठसिद्धमि ॥२॥ तत्तो तिनि नरिंदा सिद्धा चत्तारि होति सबढे । इय जाव असंखेजा सिवगइ-18 सघट्टसिद्धेहि ॥३॥" स्थापना ॥ अनुक्रम [१५०-१५४]] ॥२४॥ ~ 489~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy