SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं [४८]/गाथा ||८१...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गिरीया खानानाधिकार: सू. ४८ सूत्रांक [४८ श्रीमलय- अंगे एगे सुअक्खंधे दस अज्झयणा एगवीसं उद्देसणकाला एकवीसं समुद्देसणकाला बावत्तरि पयसहस्सा पयग्गेणं संखेजा अक्खरा अणंता गमा अणंता पजवा परित्ता तसा अणंता थानन्दीपत्तिः वरा सासयकडनिबद्धनिकाइआ जिणपन्नत्ता भावा आघविजंति पन्नविजंति परूविजंति दंसि॥२२८॥ जंति निदंसिर्जति उवदंसिर्जति, से एवं आया एवं नाया एवं विण्णाया एवं चरणकरणपरूवणा आघविजइ, से तं ठाणे ३ (सूत्रं. ४८) से कि तमित्यादि, अथ किं तत्स्थानं ?, तिष्ठन्ति प्रतिपाद्यतया जीवादयः पदार्था अस्मिन्निति स्थानं, तथा | चाह सूरि:-'ठाणे ण'मित्यादि, स्थानेन स्थाने या 'ण'मिति वाक्यालङ्कारे जीवाः स्थाप्यन्ते-यथाऽवस्थितस्वरूपप्ररूपणया व्यवस्थाप्यन्ते, शेपं प्रायो निगदसिद्धं, नवरं 'टंक त्ति छिन्नतट रई, कूटानि पर्वतस्योपरि, यथा वैताड्यस्वोपरि सिद्धायतनकूटादीनि नव कूटानि, शैला हिमवदादयः, शिखरिणः-शिखरेण समन्विताः, ते च वैताठ्यादयः, तथा यत्कूटमुपरि कुब्जामवत् कुजं तत्प्राग्भारं, यद्वा यत्पर्यतस्योपरि हस्तिकुम्भाकृति कुब्जं विनिर्गतं तत्प्रागभारं, KIकुण्डानि-गङ्गाकुण्डादीनि गुहाः-तिमिश्रगुहादयः आकराः-रूप्यसुवर्णाद्युत्पत्तिस्थानानि इदाः-पौण्डरीकादयः | नद्योगज्ञासिन्ध्वादय आख्यायन्ते, तथा स्थानेनाथवा स्थाने 'ण'मितिवाक्यालङ्कारे एकाद्यकोत्तरिकया वृया दश दीप अनुक्रम [१४१] ॥२२८॥ २४ THEaratunni ~ 459~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy