SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [ ४७ ] दीप अनुक्रम [१४०] “नन्दी” - चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूलं [ ४७ ] / गाथा ||८९... || मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः जायमानो दृश्यते घटस्ततः किमिहायुक्तं ?, न खलु मृत्पिण्डस्तुच्छरूपः खरूपभावात्, ततः कथमिव तस्य हेतुतानोपपत्तिमर्हति ?, तदप्य समीचीनं, यतो न य एव मृत्पिण्डस्य स्वरूपभावः स एवाभावो भवितुमर्हति भावाभावविरोधात्, तथाहि - यदि भावः कथमभावः ?, अथाभावः कथं भाव इति ?, अथोच्येत - खरूपापेक्षया भावरूपता पररूपापेक्षया चाभावरूपता ततो भावाभावयोर्भिन्ननिमित्तत्वान्न कश्चिद्दोष इति, नन्येवं मृत्पिण्डस्य भावाभावात्मकत्वाभ्युपगमेऽनेकान्तात्मकता स्वतन्त्रविरोधिनी भवतः प्राप्नोति, एवं हि ब्रुवाणा जैना एव सदसि विराजन्ते ये सर्व वस्तु स्वपरभावादिनाऽनेकान्तात्मकमभिमन्यन्ते न भवादृशा एकान्तग्रहग्रस्तमनसः स्यादेतत्-परिकल्पितस्तत्र पररूपाभावः खरूपभावस्तु तात्त्विकः ततो नानेकान्तात्मकत्वप्रसङ्ग इति, यद्येवं तर्हि कथं ततो मृत्पिण्डाद् घटभावः १, तत्र परमार्थतो घटप्रागभावस्याभावात्, यदि पुनः प्रागभावाभावेऽपि ततो घटो भवेत् तर्हि सूत्रपिण्डादेरपि कस्मान्न भवति ?, प्रागभावाभावाविशेषात् कथं वा ततो न खरविषाणमिति यत्किञ्चिदेतत् यदप्युक्तं यद्यदा यतो | भवति कालान्तरेऽपि तत्तदा तत एव नियतेनैव रूपेण भवदुपलभ्यते इति, तदप्ययुक्तमेव, कारणसामग्रीशक्तिनिय मतः कार्यस्य तदा तत एव तेनैव रूपेण भावसम्भवात् ततो यदुक्तं- 'अन्यथा कार्यकारणभावव्यवस्था प्रतिनियतरूपव्यवस्था च न भवेत्, नियामकाभावादिति, तद्बहिः प्लवते, कारणशक्तिरूपस्य नियामकस्य भावात् एवं च का रणशक्तिनैयत्यतः कार्यस्य नैयत्ये कथं प्रेक्षावान् प्रमाणपत्रकुशलः प्रमाणोपपन्नयुक्तिवाधितां नियतिमङ्गीकुरुते १, मा For Parsala Lise Only ~ 450~ ९ अज्ञानवाद्यfuerrt ५ १० १३
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy