SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ................ मूलं [४७]/गाथा ||८१...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [४७]] ॥२२०॥ श्रीमलय-18/प्रपातादिरूपं कस्मादनुभावयति ?, न हि मध्यस्थभावमवलम्बमानाः परमकरुणापरितचेतसः प्रेक्षावन्तो निरर्थके पर- बान गिरीया पीडाहेती कर्मणि प्रवर्तन्ते, क्रीडार्था भगवतस्तथा प्रवृत्तिरिति चेत्, यद्येवं तर्हि कथमसौ प्रेक्षावान् ?, तस्य हिधिकार: प्रवर्त्तने क्रीडामात्रमेव फलं, ते पुनः प्राणिनः स्थाने २ प्राणैर्वियुज्यन्ते, उक्तं च-"क्रीडार्था तस्य वृत्तिश्चेत्, प्रेक्षापूर्वक्रिया कुतः । एकस्य क्षणिका तृप्तिरन्यः प्राणैर्विमुच्यते ॥१॥" अपिच-क्रीडा लोके सरागस्योपलभ्यते। | भगवांश्च वीतरागः ततः कथं तस्य क्रीडा सङ्गतिमङ्गति ?, अथ सोऽपि सराग इष्यते तर्हि शेषजन्तुरियावीतरागत्वात् न सर्वज्ञो नापि सर्वस्य कर्तेत्यापतितं, अथ रागादियुतोऽपि सर्वज्ञः सर्वस्य कर्ता च भवति तथाखभावत्वात् ततो न कश्चिदोषो, न हि खभावे पर्यनुयोगो घटनामुपपद्यते, उक्तं च-"इदमे न वेत्येतत्कस्य पर्यनुयो-11 ज्यताम् ? । अग्निदहति नाकाशं, कोऽत्र पर्यनुयुज्यताम् ? ॥१॥" तदेतदसम्यक् , यतः प्रत्यक्षतस्तथारूपखभावेऽवगते यदि पर्यनुयोगो विधीयते तत्रेदमुत्तरं विजृम्भते-यथा खभावे पर्यनुयोगो न भवतीति, यथा प्रत्यक्षेणोपलभ्यमाने बढेर्दाबं दहतो दाहकत्वरूपे खभावे, तथाहि-यदि तत्र कोऽपि पर्यनुयोगमाधत्ते-यथा कथमेष वहिदाहकखभायो जातो?, यदि वस्तुत्वेन तर्हि व्योमापि किं न दाहकस्वभावं भवति ?, वस्तुत्वाविशेषादिति, तत्रेदमुत्तरं ४ ॥२२०॥ विधीयते, दाहकत्वरूपो हि खभावो वः प्रत्यक्षतः एवोपलभ्यते, ततः कथमेष पर्यनुयोगमहति?,न हिरटेऽनुपपन्नता नाम, तथा चोक्तम्- "खभावेऽध्यक्षतः सिद्धे, यदि पर्यनुयुज्यते । तत्रेदमुत्तरं वाच्यं, न दृष्टेऽनुपपन्नता ॥१॥"| दीप अनुक्रम [१४०] CCCCCASCAR ~443~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy