SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं [४४]/गाथा ||८१...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: गिरीया प्रत सूत्रांक [४४] श्रीमलय-14 पसन्नलेसे समसुहासणस्थे उपउत्ते समाणे समुदाणसुयज्झयणं परियटेड, तं च एक दो तिन्नि वा वारे, ताहे से कुले नन्दीवृत्तिः वा गामे वा जाव रायहाणी वा पट्टचित्ते पसत्थं मंगलं कलयलं कुणमाणे मंदाए गईए सललियं आगच्छइ समुव |हिए-आवासइतिवृत्तं भवइ,सम्म उ(मु)वठ्ठाणसुयंति वत्तचे वकारलोवाओ समुट्ठाणसुयंति भणिय, तहा जइ अप्पणावि ॥२०७॥ पुबुट्ठियं गामाइ भवइ तहावि जद से समणे एवंकयसंकप्पे अज्झयणं परियट्टेइ तओ पुणरवि आवासेइ" तथा नागपरियावणिय'त्ति नागाः-नागकुमारास्तेषां परिज्ञा यस्यां ग्रन्थपद्धतौ भवति सा नागपरिज्ञा, तस्याश्चयं चूर्णिणकृतोपदर्शिता भावना-"जाहे तं अज्झयणं समणे निग्गंधे परियटेड ताहे अकयसंकप्पस्सवि ते नागकुमारा तत्थत्था द्र चेव तं समर्ण परियाणंति-वंदंति नमसंति बहुमाणं च करेंति, सिंगनादितकजेसु य वरदा भवंति" तथा 'निरयावतालियाओ'त्ति यत्रापलिकाप्रविष्टा इतरे च नरकावासाः प्रसङ्गतस्तद्वामिनश्च नरास्तिर्यञ्चो वा वर्ण्यन्ते ता निरयावपालिकाः, एकस्मिन्नपि ग्रन्थे वाच्ये बहुवचनं शब्दशक्तिखाभाच्यात् , यथा पञ्चाला इत्यादी, तथा 'कल्पिका' इति याः सोधम्मादिकल्पगतवक्तव्यतागोचरा अन्धपद्धतयस्ताः कल्पिकाः, एवं कल्पावतंसिका द्रष्टव्याः, नवरं तासामियं चूमाणिकृतोपदर्शिता भावना-'सोहम्मीसाणकप्पेसु जाणि कप्पविमाणाणि ताणि कप्पवर्डिसताणि जासु वणिजंति तेसु कप्पवडिसएसु बिमाणेसु देवी जा जेण तवोविसेसेण उववण्णा एयपि वणिजइ ताओ कप्पवडिसियाओ बुचंति' तथा 'पुष्पिता इति यासु ग्रन्थपद्धतिपु गृहवासमुत्कलनपरित्यागेन प्राणिनः संयमभावपुष्पिताः सुखिता उपिता भूयः दीप अनुक्रम [१३७] ॥२०७॥ F amaram.orm ~ 417~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy