SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) .................... मूलं [४४]/गाथा ||८१...|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: श्रीमलयगिरीया काधिक प्रत नन्दीतिः सूत्रांक [४४] ॥२०६॥ करेत्ता निवाघायं सचेट्ठा चेव भवचरिमं पञ्चक्खंति, एवं सवित्थर जत्यज्झयणे वणिजइ तमज्झयणं महापचक्खाणं": उत्कालि हट्टीकासत्कमेतत्]-"एवं तावदमून्यध्ययनानि-एतान्यध्ययनानि जहाभिहाणत्थाणि भणियाणि' 'सेत्त'मित्यादि, निगमनं, तदेतदुत्कालिकमुपलक्षणं चैतदिति, उक्तमुत्कालिकं । 'से किं तमित्यादि, अथ किं तत्कालिकं ?, कालिकमनेकविधं प्रज्ञप्त, तद्यथेत्यादि, 'उत्तराध्ययनानि' सवार्ण्यपि चाध्ययनानि प्रधानान्येव तथाऽप्यमन्येव रूढ्योत्तराध्ययनशब्दवाच्यत्वेन प्रसिद्धानि, 'दसाओ' इत्यादि प्रायो निगदसिद्ध, 'निशीथ मिति निशीथवनिशीथं, इदं प्रतीतमेव, तस्मात्परं यद्वन्धार्थाभ्यां महत्तरं तन्महानिशीथं, तथा आवलिकाप्रविष्टानामितरेषां वा विमानानां प्रविभक्तिः-प्रविभजनं यस्यां ग्रन्थपद्धतौ सा विमानप्रविभक्तिः, सा चैका स्तोकग्रन्थार्था द्वितीया महाग्रन्थार्था, तत्राऽऽद्या भुलिका विमानप्रविभक्तिः द्वितीया महाविमानप्रविभक्तिः, तथा 'अचूलिके'ति अङ्गस्य-आचारादेश्चलिकाऽचूलिका, चूलिका नाम उक्तानुक्तार्थसङ्ग्रहात्मिका ग्रन्थपद्धतिः, तथा 'वर्गचूलिके'ति वर्ग:-अध्ययनानां समूहो यथाऽन्तकृद्दशास्वष्टी वा इत्यादि तेषां चूलिका, तथा व्याख्या--भगवती तस्याश्चूलिका व्याख्याचूलिका, तथा 'अरुणोपपात' इति, अरुणो नाम देवः तद्वक्तव्यताप्रतिपादको यो ग्रन्थः परावर्त्यमानश्च तदुपपातहेतुः सोऽरुणोपपातः, तथा DIR०६॥ चात्र चूर्णिकारो भावनामकार्षीत्-जाहे तमज्झयणं उबउत्ते समाणे अणगारे परियट्टेइ ताहे से अरुणदेवे समयतथापि यथायोग संलेखनां कृत्वा निर्वागतं सलेष्टा एव भवचरमं प्रत्याख्यान्ति, एवं सविस्तर यत्राध्ययने वयते तदग्णगनं महारत्याख्यानम् । दीप अनुक्रम [१३७] ~ 415~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy