SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [४४] दीप अनुक्रम [१३७] “नन्दी” - चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूलं [ ४४ ] / गाथा || ८९... || मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४४], चूलिका सूत्र -[१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः सहस्साई मज्झिमगाणं जिणवराणं चोदसपइन्नगसहस्साणि भगवओ वद्धमाणसामिस्स, अहवा जस्त जत्तिआ सीसा उप्पत्तिआए वेणइआए कम्मियाए पारिणामिआए चउव्विहाए बुद्धी व तस तत्तिआई पइण्णगसहस्साई, पत्ते अबुद्धावि तत्तिआ चेव, सेतं कालिअं, सेतं आवस्यवइरित, से तं अनंगपविद्धं । ( सू० ४४ ) अथ किं तद्गमिकं ?, इहादिमध्यावसानेषु किञ्चिद्विशेषतो भूयो भूयस्तस्यैव सूत्रस्योचारणं गमः, तत्रादौ - "सुयं मे आउसंतेणं भगवया एवमक्खायं इह खलु" इत्यादि, एवं मध्यावसानयोरपि यथासम्भवं द्रष्टव्यं गमा अस्य विद्यन्ते इति गमिकं, 'अतोऽनेकखरा' दिति मत्वर्थीय इकप्रत्ययः, उक्तं च चूर्णी- “ओई मज्झेऽवसाणे वा किंचिविसेसजुत्तं दुगाइसयग्गसो तमेव पढिजमाणं गमियं भन्नइ "त्ति, तच्च गमिकं प्रायो दृष्टिवादः, तथा चाह- 'गमियं दि द्वीवाओ,' तद्विपरीतमगमिकं, तथ प्राय आचारादि कालिकश्रुतम्, असदृशपाठात्मकत्वात्, तथा चाह- 'अगभियं कालियसुर्य'' से 'मित्यादि, तदेतद्गमिकमगमिकं च । 'तं समासओ' इत्यादि, तद्गमिकमगमिकं च, अथवा तत्-सामान्यतः | श्रुतमर्हदुपदेशानुसारि समासतः - सङ्क्षेपेण द्विविधं प्रज्ञतं, तद्यथा - अङ्गप्रविष्टमङ्गवाद्यं च, अत्राह - ननु पूर्वमेव चतु १ आदी मध्येsसाने वा किश्विद्विशेषयुक्तं यादिशतामसः तदेव पयमानं गमिकं सम्यते ॥ For Park Use Only ~ 408~ आवश्यककालिकोकालि काणि ५ १०
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy