SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं [४२/गाथा ||८१...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४५], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सादिसपर्यवसिताबधिकारः सूत्रांक [४२] नानि त्यजन्ति, भगवच्छासनं प्रतिपद्यन्ते इत्यर्थः, तत एवं सम्यक्त्वहेतुत्वावेदादीन्यपि शास्त्राणि केषाञ्चिन्मिध्याह- ष्टीनामपि सम्यकश्रुतं । 'सेत्त'मित्यादि, तदेतन्मिथ्याश्रुतं ॥ से किं तं साइअं सपजवसिअं अणाइअं अपजवसिअं.च?, इच्चेइयं दुवालसंगं गणिपिडगं वुच्छित्तिनयट्टयाए साइअं सपज्जवसिअं, अवुच्छित्तिनयट्टयाए अणाइअं अपज्जवसिअं, तं समासओ चउन्विहं पण्णत्तं, तंजहा-दव्वओ खित्तओ कालओ भावओ, तत्थ दवओ णं सम्मसुअं एगं पुरिसं पडुच्च साइ सपज्जवसि, बहवे पुरिसे य पडुच्च अणाइयं अपजवसि, खेत्तओ णं पंच भरहाइं पंचेरवयाई पडुच्च साइअं सपज्जवसिअं, पंच महाविदेहाई पडुच्च अणाइयं अपजवसिअं, कालओ णं उस्सप्पिणिं ओसप्पिणिं च पडुच्च साइअं सपजवसिअं, नोउस्सप्पिणिं नोओसप्पिणि च पडुच्च अणाइयं अपजवसिअं, भावओ णं जे जया जिणपन्नत्ता भावा आघविजंति पण्णविनंति परूविजंति दंसिर्जति निदंसिर्जति उवदंसिर्जति तया(ते) भावे पडुच्च साइअं सपजवसिअं, खाओवसमिअं पुण भावं पडुच्च अणाइअं अपजवसि । अहवा भवसिद्धियस्स सुयं साइयं सपजवसिअंच, अभवसिद्धियस्त सुयं अणा दीप अनुक्रम [१३५]] श्रुतस्य सादि-अनादि तथा अपर्यवसित-सपर्यवसितत्वम् ~392~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy