SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [४१] दीप अनुक्रम [१३४] “नन्दी” - चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूलं [४१]/ गाथा ||८९... || मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः पश्चानुपूर्व्या परं-भिन्नेषु दशसु पूर्वेषु भजना - विकल्पना, कदाचित् सम्यक् श्रुतं कदाचिन्मिथ्या श्रुतमित्यर्थः, इयमत्र भावना- सम्यग्दृष्टेः प्रशमादिगुणगणोपेतस्य सम्यक्श्रुतं यथावस्थितार्थतया तस्य सम्यक् परिणमनात्, मिथ्यादृटेस्तु मिथ्याश्रुतं, विपरीतार्थतया तस्य परिणमनात्, 'सेत्त' मित्यादि, तदेतत्सम्यक्क्षुतम् । किं तं मिच्छासु ?, २ जं इमं अण्णाणिएहिं मिच्छादिट्टिएहिं सच्छंद बुद्धिमइविगप्पिअं, तंजा - भारहं रामायणं भीमासुरुवं कोडिलयं सगडभदिआओ खोड ( घोडग ) मुहं कप्पासिअं नागसुहुमं कणगसत्तरी वइसेसिअं बुद्धवयणं तेरासिअं काविलिअं लोगाययं सहितंतं माढरं पुराणं वागरणं भागवं पायंजली पुस्तदेवयं लेहं गणिअं - सउणरुअं नाडयाई, अहवा बावन्तरि कलाओ चत्तारि अ वेआ संगोवंगा, एआई मिच्छदिट्टिस्स मिच्छत्तपरिग्गहिआई मिच्छासु, एयाई चैव सम्मदिट्ठिस्स सम्मत्तपरिग्गहिआई सम्मसुअं, अहवा मिच्छदिसिवियाई चैव सम्मसुअं, कम्हा ?, सम्मत्त हे उत्तणओ, जम्हा ते मिच्छदिट्टिआ तेहिं चेव समपहिं चोइआ समाणा केइ सपक्खदिट्टीओ चयंति, से तं मिच्छासुअं (सू०४२ ) 'से किं तमित्यादि, अथ किं तन्मिथ्याश्रुतं १, आचार्य आह - मिध्याश्रुतं यदिदमज्ञानिकैः, तत्र यथाऽल्पधना For Parts Only ~390~ मिथ्याधुताधिकारः सू. ४२ ५ १० १२
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy