SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............... मूलं [३७]/गाथा ||७५-८०|| ..... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [३७] + ७५ विमर्शः-अपायादर्यागीहायाः परिणामविशेषः,मार्गणं मार्गणा-अन्वयधर्मान्वेषणं,चः समुच्चये,गवेषणं गवेषणा-व्यति श्रुतज्ञानकधर्मालोचनं, तथा संज्ञानं संज्ञा-व्यञ्जनावग्रहोत्तरकालभावी मतिविशेष इत्यर्थः, तथा स्मरणं स्मृतिः-पूर्वानुभूताल- भेदाः . म्बनः प्रत्ययविशेषः,मननं मतिः-कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनरूपाबुद्धिा,प्रज्ञापनं प्रज्ञा-विशिष्टक्षयोपश- सू. ३८ मजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा संवित्, सर्वमिदमाभिनिबोधिकं मतिज्ञानमित्यर्थः, सेत्त'मित्यादि, तदेतदाभिनिचोधिकज्ञानं ॥ साम्प्रतं प्रागुपन्यस्तसकलचरणकरणक्रियाधारश्रुतज्ञानखरूपजिज्ञासया शिष्यः प्रमयति से किं तं सुयनाणपरोक्खं ?, सुयनाणपरोक्खं चोदसविहं पन्नत्तं, तंजहा-अक्खरसुयं १ अणक्खरसुयं २ सण्णिसुअं३ असण्णिसुअं४ सम्मसुअं५ मिच्छसुअं ६ साइअं ७ अणाइअं८ सपजवसिअं९ अपजवसि १० गमिअं ११ अगमिअं १२ अंगपविटुं १३ अर्णगपविटुं १४ । (सू. ३८) अथ किं तच्छुतज्ञानं ?, आचार्य आह-श्रुतज्ञानं चतुर्दशविध प्रज्ञस, तद्यया-अक्षरश्रुतमनक्षरश्रुतं संज्ञिश्रुतम- १० संज्ञिश्रुतं सम्यकश्रुतं मिथ्याश्रुतं सादि अनादि सपर्यवसितमपर्यवसितं गमिकमगमिकमजप्रविष्टमनङ्गप्रविष्टं च । ननु अक्षरश्रुतानक्षरश्रुतरूप एव भेदद्वये शेषभेदा अन्तर्भवन्ति तकिमर्थं तेषां भेदोपन्यासः१, उच्यते, इहाव्युत्पन्नम-2 तीना विशेषावगमसम्पादनाय महात्मनां शास्त्रारम्भप्रयासो, न चाक्षरश्रुतानवरश्रुतरूपभेदद्वयोपन्यासमात्रादव्युत्प-10१३ दीप अनुक्रम [१२१ -१२८] श्रुतज्ञानस्य चतुर्दश-भेदा: वर्णयते ~376~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy