SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ............... मूलं [३७]/गाथा ||७५-८०|| ..... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [३७] + SACAKACKASS ७५ शब्दद्रव्याणि सूक्ष्माणि प्रभूतानि भाबुकानि च, अत एव सर्वतस्तदिन्द्रियं प्राप्नुवन्ति, ततस्तानि स्पृष्टमात्राण्यपि मतेविषयोश्रोत्रेन्द्रियेण ग्रहीतं शक्यन्ते, रूपं पुनः पश्यति अस्पृष्टमेव, तुरेवकारार्थः, अप्राप्यकारित्वाचक्षुषः,तथा गन्धं रसं च स्पर्श मदा काल |च, चशब्दौ समचयायौं, बद्धस्पृष्टं प्राणादिभिरिन्द्रियैर्विनिश्चिनोतीति व्यागृणीयात् , इह बद्धस्पृष्टमिति स्पृष्टबद्धमिति || स्पृष्टतादि विज्ञेयं, प्राकृतशैल्या चान्यथा सूत्रे उपन्यासः, तत्र स्पृष्टमित्यात्मनाऽऽलिहितं बर्द्ध-तोयवदात्मप्रदेशेरात्मीकृतं आलिनितानन्तरमात्मप्रदेशैरागृहीतमित्यर्थः । इह शब्दमुत्कर्षतो द्वादशयोजनेभ्य आगतं शृणोति, न परता, शेषाणि तु गन्धादिद्रव्याणि प्रत्येकं नवभ्यो २ योजनेभ्य आगतानि धाणादिभिरिन्द्रियैहाति जीवो, न परतः, परतः समाग-1 तानां द्रव्याणां मन्दपरिणामतया इन्द्रियग्राहत्यासम्भयात्, जघन्यतस्तु शब्दादिद्रव्याणि अङ्गुलासययभागादागतानि, चक्षुषस्तु जघन्यतो योग्यो विषयोऽङ्गुलसङ्ख्येयभागवी वेदितव्यः, उत्कर्षतस्त्वात्माङ्गुलेन सातिरेको योजनलक्षः, एतदपि चाभासुरद्रव्यमधिकृत्योच्यते, भासुरं तु द्रव्यमेकविंशतियोजनलक्षेभ्योऽपि परतः पश्यति, यथार पुष्करवरद्वीपार्द्ध मानुषोत्तरनगप्रत्यासन्नवर्तिनः कर्कसंक्रान्ती सूर्यबिम्ब, तथा चोक्तम्-"लक्खेहिं एयवीसाए साति-११० रेगेहिं पुक्खरद्धंमि । उदए पेच्छंति नरा सूरं उक्कोसए दिवसे ॥१॥" अत्राह-ननु स्पृष्टं शृणोति शब्दमित्युक्तं, तत्र शब्दप्रयोगोत्सृष्टान्येव केवलानि शब्दद्रव्याणि शृणोति उतान्यान्येव तद्भावितानि आहोश्चिन्मिश्राणीति ?, उच्यते, १ लखेष्वेकविता सातिरेकेषु पुष्कराः । उद्ये प्रेक्षन्ते नराः सूर्यमुत्कृष्ट दिवसे । ( कर्कसक्रान्ख्या विषसे ) ॥ १ ॥ -८०|| दीप अनुक्रम [१२१ -१२८] D esamurary.org ~374~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy