________________
आगम (४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
............... मूलं [३७]/गाथा ||७५-८०|| .... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३७]
मतेविषयोमेदा:कालः
हास्पृष्टवादि
+
७५
-८०||
बोहिअनाणी आएसेणं सव्वं खेत्तं जाणइ न पासइ, कालओ णं आभिणिबोहिअनाणी आएसेणं सबकालं जाणइ न पासइ, भावओ णं आभिणिबोहिअनाणी आएसेणं सव्वे भावे जाणइन पासइ । उग्गह ईहाऽवाओ य धारणा एव इंति चत्तारि । आभिणिबोहियनाणस्स भेयवत्थू समासेणं ॥ ७५ ॥ अत्थाणं उग्गहणमि उग्गहो तह विआलणे ईहा । ववसायंमि अवाओ धरणं पुण धारणं बिंति ॥७६ ॥ उग्गह इक्कं समयं ईहावाया मुहुत्तमद्धं तु । कालमसंखं संखं च धारणा होइ नायव्वा ॥७७॥ पुटुंसुणेइ सदं रूवं पुण पासई अपुढे तु । गंध रसंच फासं च बद्धपुढे वियागरे ॥७८॥ भासासमसेढीओ सदं जं सुणइ मीसियं सुणइ । वीसेढी पुण सदं सुणेइ नियमा पराघाए ॥ ७९ ॥ ईहा अपोह वीमंसा, मग्गणा य गवेसणा । सन्ना सई मई पन्ना, सव्वं आभिणिबोहि ॥ ८० ॥ सेतं आभिणिबोहिअनाणपरोक्खं, [से तं मइनाणं 1॥ (सू०३७)
दीप अनुक्रम
[१२१
-१२८]
१ मत्थार्ण गहणं च उज्य तह वियालणं है । वरसायं च अवार्य धरण पुग धारण विति ॥1॥ इति पाठान्तरापेक्षिणी मूळव्याख्यान
ARE
manand
A
miumurary.orm
~370~