SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) .................. मूलं [२७]/गाथा ||७४...|| .............. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्राक [२७] पारिणामिक्या बुद्धेरेवमादीन्युदाहरणाति । 'सेत्त'मित्यादि, तदेतदश्रुतनिश्रितम् ॥ श्रुतनिश्रित मतिमेदाः से किं तं सुअनिस्सिअं?, २ चउविहं पण्णत्तं, तंजहा-उग्गह १ ईहा २ अवाओ ३ धारणा ४ सू. २७ (सू० २७) 'से कि तमित्यादि, अथ किं तच्छुतनिश्रितं मतिज्ञानं?, गुरुराह-श्रुतनिश्रितं मतिज्ञानं चतुर्विध प्रज्ञप्त, तद्यथा-अवग्रह ईहा अपायो धारणा च, तत्र अवग्रहणमवग्रहः-अनिदेश्यसामान्यमात्ररूपार्थग्रहणमित्यर्थः, यदाह चूर्णिकृत्-"सामन्नस्स रूवादिविसेसणरहियस्स अनिद्देसस्स अवग्गणमवग्गह" इति । तथा ईहनमीहा, सद्भतार्थपर्यालोचनरूपा चेष्टा इत्यर्थः, किमुक्तं भवति-अवबहादुत्तरकालमवायात्पूर्व सद्भतार्थ-15 विशेषोपादानाभिमुखोऽसद्भतार्थविशेषपरित्यागाभिमुखः प्रायोऽत्र मधुरत्वादयः शङ्खादिशब्दधा दृश्यंते न खरकर्कशनिष्ठुरतादयः शादिशब्दधा इत्येवंरूपो मतिविशेष ईहा, आह च भाष्यकृत्-"भूयाभूयविसेसादाणचायाभिमुहमीहा" तथा तस्यैवावगृहीतखेहितस्वार्थस्य निर्णयरूपोऽध्यवसायोऽवायः शाङ्क्ष एवायं शाह्न एवा (व वा) यमित्यादिरूपोऽवधारणात्मक प्रत्ययोऽवाय इत्यर्थः, तस्यैवार्थस्य निर्णीतस्य धरणं धारणा, सा च त्रिधा-अविच्युतिर्वासना स्मृतिश्च, तत्र तदुपयोगादविच्यवनमविच्युतिः, सा चान्तर्मुहूर्तप्रमाणा, | ततस्तयाऽऽहितो यः संस्कारः स वासना, सा च सङ्ख्येयमसोयं वा कालं यावद्भवति, ततः कालान्तरे कुतश्चि-१३ दीप अनुक्रम [१११] 'मति'नाम् अवग्रह आदि चत्वारः भेदा: ~338~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy