________________
आगम (४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
............... मूलं [२७]/गाथा ||७४|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[२७...]
गाथा
||७१
मात्यस्य ब्रह्मदत्तकुमारविनिर्गमनाय यत् सुरङ्गाखाननं, सा पारिणामिकी बुद्धिः। 'खमए'त्ति क्षपकस्य कोपवशेन ४ पारिणामिमृत्वा सर्पत्वेनोत्पन्नस्य ततोऽपि मृत्वा जातराजपुत्रस्य प्रत्रज्याप्रतिपत्ती चतुरः क्षपकान् पर्युपासीनस्य यद्भोजन-18 क्युदावेलायां तैः क्षपकैः पात्रे नियूतनिक्षेपेऽपि क्षमाकरणमात्मनिन्दनं क्षपकगुणप्रशंसा सा पारिणामिकी बुद्धिः । 'अमचपुत्तेत्ति अमात्यपुत्रस्य वरधनुर्नाम्नो ब्रह्मदत्तकुमारविषये दीर्घपृष्ठवरूपज्ञापनादिषु तेषु २ प्रयोजनेषु पारिणामिकी बुद्धिः। 'चाणके'त्ति चाणाक्यस्य चन्द्रगुप्तस्य राज्यमनुशासतो भाण्डागारे निष्ठिते सति यदेकदिवसजाताश्चादि-15|५ याचनं सा पारिणामिकी बुद्धिः । 'थूलभद्देति स्थूलभद्रखामिनः पितरि मारिते नन्देनामात्यपदपरिपालनाय प्रार्थमानस्यापि यत्प्रवज्याप्रतिपत्तिकरणं सा पारिणामिकी बुद्धिः। नासिकसुंदरिनंदे'त्ति नासिक्यपुरे सुन्दरीभर्तृनन्दस्य भ्रात्रा | साधुना यन्मेरुशिरसि नयनं यच देवमैथुनकं दर्शितं सा पारिणामिकी बुद्धिः । 'पहर'त्ति वज्रस्वामिनो बालभावेऽपि वर्तमानस्य मातरमवगणय्य सहबहुमानकरणं सा पारिणामिकी बदिः। 'चलणाहण'त्ति कोऽपि राजा तरुणे
युद्धाहते-यथा देय ! तरुणा एव पार्थे प्रियन्तां, किं स्थविरैः बलिपलितविशोभितशरीरैः, ततो राजा तान् । प्रति परीक्षानिमित्तं ब्रूते-यो मां शिरसि पादेन ताडयति तस्य को दण्ड इति ?, ते पाहुः-तिलमात्राणि खण्डानि
स विकृत्य मार्यते इति, ततः स्थविरान् पप्रच्छ, तेऽवोचत्-देव! परिभाब्य कथयामः, ततस्तैरकान्ते गत्वा चिमन्तितं-को नाम हृदयवल्लभा देवीमतिरिच्यान्यो देवं शिरसि ताडयितुमीष्टे, हृदयवल्लभा च विशेषतः सन्माननीयेति,
-७४||
ASSISTER
दीप अनुक्रम [१०६
-११०]]
I
relaramrary.om
~336~