SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............... मूलं [२७]/गाथा ||६५|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [२७...] औत्पत्ति| क्यासुचार कथा गाथा ||६२ श्रीमलय- मास-शठोऽयं प्रतिशठाचरणेन निर्लोठनीयः, ततः खबुद्धिवशादिदं पठितवान्-"सर्द्धि कागसहस्सा इह (य) विनायडे । गिरीया परिवसंति । जइ ऊणगा पवसिया अब्भहिया पाहुणा आया ॥१॥" ततः स भिक्षुः प्रत्युत्तरं दातुमशक्नुवन् लकुटानन्दीतिःहतशिरस्क इव शिरः कण्डूयन् मौनमाधाय गतः। धुलकस्योत्पत्तिकी बुद्धिः । अथवा अपरो वायसदृष्टान्तः-कोऽपि ॥१५॥ क्षुलकः केनापि भागवतेन दुष्टबुया पृष्टो-भोः क्षुलक! किमेष काको विष्ठामितस्ततो विक्षिपति ?, क्षुलकोऽपि तस्व दुष्टबुद्धितामवगम्य तन्मावित् प्रत्युत्तरं दत्तवान्-युष्मसिद्धान्ते जले स्थले च सर्वत्र व्यापी विष्णुरभ्युपगम्यते, ततो यौष्माकीणं सिद्धान्तमुपश्रुत्य एषोऽपि वायसोऽचिन्तयत्-किमस्मिन् पुरीपे समस्ति विष्णुः किं वा नेति ?, ततः स ए|वमुक्तो बाणाहतमर्मप्रदेश इव चूर्णितचेतसो मौनमवलम्ब्य रुपा धूमायमानो गतः । पुलकस्योत्पत्तिकी बुद्धिः 'उच्चारे'त्ति उच्चारोदाहरणं, तद्भावना-कचित् पुरि कोऽपि धिग्जातीयः, तस्य भार्याऽभिनवयौवनोद्रेदरमणीपा लोचनयुगलवक्रिमावलोकनमहाभलीनिपातताडितसकलकामिकुराहदया प्रयलकामोन्मत्तमानसा, सोऽन्यदा धिगजातीयस्तया भायेंया सह देशान्तरं गन्तुं प्रवृत्तः, अपान्तराले च धूर्तः कोऽपि पथिको मिलितः, सा च धिग्रजातीपभायों तस्मिन् रांत बद्धवती, ततो धूर्तः प्राह-पदीया एपा भार्या, धिरजातीयः प्राह-मदीयेति, ततो राजकुले व्यवहारो जातः कारणिकद्वेयोरपि पृथक् २ बस्तनदिने भुक्त आहारः पृष्टो, धिगृजातीयेनोक-मया बस्तनदिने तिलमोदका भक्षिता -६५|| दीप ॥१॥ अनुक्रम [९७ पहिः काकसहनाणि पद मातटे परिवसन्ति । यधूनाः प्रोषिता अभ्यधिकाः प्रापूर्णका आयाताः ॥७॥ ~307~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy