________________
आगम (४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
............... मूलं [२७]/गाथा ||६५|| ....... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[२७...]
__ +
गाथा
||६२
इतश्च राजा अश्ववाहनिकायामश्वं वाहयन् कथञ्चिदेकाकीभूतस्तेन पथा समागन्तुं प्रावर्त्तत, तं च खलिखितनगरी-II
औत्पत्तिकी मध्येन समागच्छन्तं रोहकोऽवादीत्-भो राजपुत्र ! माऽनेन पथा समागमः, तेनोक्तं-किमिति ?, रोहक आह-किं110
दा बुद्धि
Rष्टान्ताः त्वं राजकुलमिदं न पश्यसि!, स राजा कौतुकवशात् सकलामपि नगरी तदालिखितामवैक्षत, पप्रच्छ च तं वाबालक-रे अन्यदा त्वया नगरी दृष्टाऽऽसीन्न था ?, रोहक आह-नैव कदाचित्, केवलमहमद्यैव खग्रामादिहागतः, दततश्चिन्तयामास राजा-अहो बालकस्य प्रज्ञातिशय इति, ततः पृष्टो रोहको-वत्स! किं ते नाम क वा ग्राम इति ?,12/५
तेनोक्तं-रोहक इति मे नाम, प्रत्यासन्ने च पुरो ग्रामे वसामीति, अत्रान्तरे समागतो रोहकस्य पिता चलितौ च | स्वग्राम प्रति द्वायपि, राजा च स्वस्थानमगमत् , चिन्तयति स्म च-ममैकोनानि मत्रिणां पञ्च शतानि विद्यन्ते, तयदि सकलमन्त्रिमण्डलमूर्धाभिषिक्तो महाप्रज्ञाऽतिशायी परमो मन्त्री सम्पद्यते ततो मे राज्यं सुखेनैधते, बुद्धिबलोपेतो हि राजा प्रायः शेषबलैरल्पबलोऽपि न पराजयस्थानं भवति परांश्च राज्ञो लीलया विजयते, एवं च चिन्तयित्वा कतिपयदिनानन्तरं रोहकबुद्धिपरीक्षानिमित्तं सामान्यतो ग्रामप्रधानपुरुषानुद्दिश्यैवमादिष्टवान्-यथा युष्मद्रामस्य 8 बहिरतीव महती शिला वर्तते तामनुत्पाख्य राजयोग्यमण्डपाच्छादनं कुरुत, तत एवमादिष्टे सकलोऽपि ग्रामो
राजादेशं कर्तुमशक्यं परिभावयन्नाकुलीभूतमानसो बहिः सभायामेकत्र मिलितवान् , पृच्छति स परस्परं-किमिहैदानी कर्त्तव्यं ?, दुष्टो राजादेशोऽस्माकमापतितो, राजादेशाकरणे च महाननर्थोपनिपातः, एवं च चिन्तया ब्याकुलीभू-18|१३
-६५||
दीप
अनुक्रम [९७
SHEmaa
munmurary orm
~294~