SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [२७...] गाथा ||६२ -६५|| दीप अनुक्रम [९७ -१००] “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूलं [२७] / गाथा ||६४|| मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः ****** मिंट ३ कुक्कुड ४ वालुअ ५ हत्थी ६ अगड ७ वणसंडे ८ । पायस ९ अइआ १० पत्ते ११ खाहिला १२ पंच पिअरो अ १३ ॥ ६४ ॥ महुसित्थ १७ मुद्दि १८ अंके १९ नाणए २० भिक्खु २१ डगनिहाणे २२ । सिक्खा य २३ अत्थसत्थे २४ इच्छा य महं २५ सय सहस्से २६ ॥६५॥ आसामर्थः कथानकेभ्योऽवसेयः, तानि च कथानकानि विस्तरतोऽभिधीयमानानि ग्रन्थगौरवमापादयन्ति ततः संक्षेपेणोच्यन्ते - उज्जयनी नाम पुरी, तस्याः समीपवर्ती कश्चिन्नटानामेको ग्रामः, तत्र च ग्रामे भरतो नाम नटः, तस्य भार्या परासुरभूत्, तनयश्चास्य रोहिकाभिधोऽद्याप्यल्पवयाः, ततः सत्वरमेव स्वस्य स्वतनयस्य च शुश्रूषाकरणायान्या समानिन्ये वधूः, सा च रोहकस्य सम्यग् न वर्त्तते, ततो रोहण सा प्रत्यपादि - मातर्न मे त्वं सम्यग् वर्त्तसे ततो ज्ञास्यसीति, ततः सा सेयमाह-रे रोहक ! किं करिष्यसि ?, रोहकोऽप्याह - तत्करिष्यामि येन त्वं मम पादयोरागत्य लगिष्यसीति, ततः सा तमवज्ञाय तूष्णीमतिष्ठत्, रोहकोऽपि तत्कालादारभ्य गाढस आताभिनिवेशोऽन्यदा निशि सहसा पितरमेवमभाणीव-भो भोः पितरेष पलायमानो गोहो याति, तत एवं बालकवचः श्रुत्वा पितुराशङ्का समुदपादि नूनं विनष्टा मे महेलेति, तत एवमाशङ्काशात्तस्यामनुरागः शिथिलीबभूव, ततो न तां सम्यक् संभाषते, नापि विशेषतस्तस्यै पुष्पताम्बूलादिकं प्रयच्छति, दूरतः पुनरपास्तं शयनादि, ततः सा चिन्त-यामास - नूनमिदं बालकविचेष्टितम्, अन्यथा कथमकाण्ड एवैष दोषाभावे परामुखो जातः ?, ततो वालकमेवमवा For Para Use Only ~ 292~ औत्पत्तिकी बुद्धिदृष्टान्ताः १० १३ www.ansibrary org
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy