SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [२२] दीप अनुक्रम [९०] “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूलं [२२] / गाथा ||१९||... मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४४], चूलिका सूत्र [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः श्रीमलय- भुञ्जानस्य वकारस्यानुक्तसमुच्चयार्थत्वादुपभुञ्जानस्य च यद्विघ्नो न भवति, प्राकृतत्वाय विनशब्दस्य नपुंसक निर्देशः । गिरीया अमुमेव गुणं प्रकृतेऽपि योजयन्नाह - 'उवउत्तस्सेमेव य नाणंमि व दंसणंमि व जिणस्स । खीणावरणगुणोऽयं जं नन्दीवृत्तिः ॐ कसिणं सुणइ पासह वा ॥ १० ॥' 'एवमेव' दानादिक्रियासु प्रवृत्तस्येव ज्ञाने दर्शने चोपयुक्तस्य जिनस्य केवलि॥१३६॥ * नोऽयं क्षीणावरणत्वे सति गुणो यत् कृत्खं लोकालोकात्मकं जगज्जानाति पश्यति वा, न तु जानतः पश्यतो वा विघ्नः सम्भवतीति । वाद्याह- 'पासंतोऽवि न जाणइ जाणं व न पासई जइ जिनिँदो । एवं न कयाऽयेसो सङ्घण्णू सबदरिसी य ॥ ११ ॥ यदि पश्यन्नपि भगवान् न जानाति, दर्शनकाले ज्ञानोपयोगानभ्युपगमात् जानन् वा यदि न पश्यति, ज्ञानोपयोगकाले दर्शनोपयोगानभ्युपगमात्, तत एवं सति न कदाचिदप्यसौ सर्वज्ञः सर्वदर्शी च प्राप्नोतीति । सिद्धान्तवाद्याह- 'जुगवमयाणं तोऽवि हु चउहिवि नाणेहि जह व चउनाणी । भन्नइ तत्र अरिहा सवण्णू सङ्घदरिसी य ॥ १२ ॥ यथा मत्यादिभिः मनःपर्यायान्तैश्चतुर्भिर्ज्ञानैर्युगपदजानन्नपि जीवस्वाभाव्यादेव युगपदुपयो ४ गाभावात् लब्ध्यपेक्षया चतुर्ज्ञानी भण्यते तथैवार्द्दन्नपि भगवान् युगपत्केवलज्ञानदर्शनोपयोगाभावेऽपि निःशेषतदावरणक्षयात् शक्त्यपेक्षया सर्वज्ञः सर्वदर्शी चोच्यते इत्यदोषः । पुनरप्यत्र वायाह--'तुले उभयावरणस्वयंमि पुत्रं समुभवो कस्स । दुविहुवयोगाभावे जिणस्स जुगवंति चोएइ ॥ १३ ॥' 'तुल्ये' समाने, एककालमित्यर्थः, 'उभयावरणक्षये' केवलज्ञान केवलदर्शनावरणक्षये 'पूर्व' प्रथमं 'समुद्भवः' उत्पादः कस्य भवेत् ? - किं ज्ञानस्य ? उत दर्शनस्य ?, यदि ज्ञानस्य Education International For Panalyse On ~275~ युगपदुपयो गनिरासः २० ॥ १३६ ॥ २५
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy