SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [२०] दीप अनुक्रम [८६] “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः) मूल [२०] / गाथा || ५८...|| मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र - [४४], चूलिका सूत्र -[१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः दवत्ति" द्वितीये पुनश्चतुर्थभागे क्रमेणासवेयगुणहानिर्वक्तव्या, तद्यथा - पञ्चविंशतिसिद्धेभ्यः पविंशतिसिद्धाः असोयगुणहीनाः, एवमेकैकवृज्या असोयगुणहानिः तावद्वक्तव्या यावत्पञ्चाशत्, तदुक्तं - "विंइए चउत्थमागे असंखगुणहानि जाव पन्नासं "ति, तृतीयस्माच्चतुर्थभागादारभ्य सर्वत्रापि अनन्तगुणहानिर्वतव्या, तद्यथा-पञ्चाशत्सि द्वेभ्य एकपञ्चाशत् सिद्धा अनन्तगुणहीनाः तेभ्योऽपि द्विपञ्चाशसिद्धा अनन्तगुणहीनाः एवमेकैकवृया अनन्तगुणहानिस्तावद्वक्तव्या यावदष्टाधिकशतसिद्धा अनन्तगुणहीनाः, उक्तं च- "तथपर्य आइकाऊण चउत्थपयं जाव अट्ठसयं ताव अनंतगुणहाणी एगवन्नाओ आरंभ दट्ठवा ।" सिद्धप्राभृतसूत्रेऽप्युक्तं- "पढने भांगे संखा चिइए असंख अनंत तहयाए ।" तथा यत्र यत्र विंशतिसिद्धाः तत्र तत्रापि व्याप्तिरियमनुसर्त्तव्या, प्रथमे चतुर्थभागे सगुणहानिः द्वितीये अस वेयगुणहानिः तृतीये चतुर्थे वा [ चा]नन्तगुणहानिः, तद्यथा-एकैकसिद्धाः सर्वत्रयः तेभ्योऽपि | द्विकद्विकसिद्धाः सङ्ख्येयगुणहीनाः एवं तावद्वाच्यं यावत्पञ्च, ततः पडादिसिद्धा जसगुणहीना यावद्दश, तत एकादशादयः सर्वेऽप्यनन्तगुणहीनाः, एवमधोलोकादिष्यपि विंशतिपृथक्त्वसिद्धौ प्रथमे चतुर्थभागे सत्येवमहानिः द्वितीयचतुर्थभागेऽसङ्ख्येयगुणहानिः, तृतीयस्माच्चतुर्थभागादारभ्य पुनः सर्वत्राप्यनन्त गुणहानिः येषु तु हरिवर्षादिषु १] द्वितीये चतुर्थभागुणानिः यावत् पञ्चाशदिति । २ तृतीयमादिकृत्वा चतुर्वपदं यावदतं तावदनन्तगुणानिः एकाधारात आरभ्य द्रश्या । ३ प्रथमे भागे संख्या द्वितीयेऽसंख्या अनन्ताः तृतीये । For Park Use Only ~260~ सिद्धसनिकर्षः सू. ३० ५ १० ११ ora
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy