SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [२०] दीप अनुक्रम [८६] श्रीमलय गिरीया नन्दीवृत्तिः ॥१२४॥ “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः) मूलं [२०] / गाथा || ५८... || मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४४], चूलिका सूत्र [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः परम्पर तेभ्योऽपि महाविदेहसिद्धाः सङ्ख्येयगुणाः ८, तथा पुष्करवरद्वीपा हिमवयच्छिखरिसिद्धाः सर्वस्तोकाः १ तेभ्योऽपि | महाहिमवद्रुक्मिसिद्धाः सङ्ख्येयगुणाः २ तेभ्योऽपि निपधनीलवसिद्धाः सङ्ख्येयगुणाः ३ तेभ्योऽपि हैमवतैरण्यवत- सिद्धकेवलं सिद्धाः सवेयगुणाः ४ तेभ्योऽपि देवकुरूत्तरकुरूसिद्धाः सङ्ख्येयगुणाः ५ तेभ्योऽपि हरिवर्षरम्यकसिद्धाः विशेषाधिकाः ६ तेभ्योऽपि भरतैरावतसिद्धाः सङ्ख्येयगुणाः ७, स्वस्थानमितिकृत्वा तेभ्योऽपि महाविदेहसिद्धाः सङ्ख्य- ११५ गुणाः, क्षेत्रबाहुल्यात् खस्थानाच ८, सम्प्रति-त्रयाणामपि समवायेनाल्पबहुत्वमुच्यते- सर्वस्तोका जम्बूद्वीपे हिमवच्छि खरिसिद्धाः १ तेभ्योऽपि हैमवतैरण्यवत सिद्धाः सङ्ख्येपगुणाः २ तेभ्योऽपि महाहिमवदुक्मिसिद्धाः सङ्ख्येयगुणाः ३ ४ तेभ्योऽपि देवकुरूत्तरकुरुसिद्धाः सङ्ख्येयगुणाः ४ तेऽभ्योऽपि हरिवर्षरम्यकसिद्धाः सङ्ख्येयगुणाः ५ तेभ्योऽपि निषेधनीलवसिद्धाः सङ्ख्येयगुणाः ६ तेभ्योऽपि धातकीखण्डहिमवच्छिखरिसिद्धा विशेषाधिकाः, स्वस्थाने तु परस्परं तुल्याः ७ ततो धातकीखण्ड महाहिमवदुक्मिपुष्करवरद्वीपार्द्धहिमवच्छिख रिसिद्धाः सङ्ख्येयगुणाः स्वस्थाने तु चत्वारोऽपि परस्परं तुल्याः ८ ततो धातकीखण्डनिपधनीलवत्सिद्धाः पुष्करवरद्वीपार्द्धमहाहिमवदुक्मिसिद्धाश्च सङ्ख्येयगुणाः स्वस्थाने तु परस्परं तुल्याः ९ ततो घातकी खण्ड हैमवतैरण्यवतसिद्धा विशेषाधिकाः १० तेभ्योऽपि पुष्करवरद्वीपार्द्धनिपधनीलवत्सिद्धाः सङ्ख्येयगुणाः ११ ततो धातकीखण्डदेव कुरूत्तरकुरुसिद्धाः सहपेयगुणाः १२ तेभ्योऽपि घातकीखण्ड एवं हरिवर्षैरम्यकसिद्धा विशेषाधिकाः १३ ततः पुष्करवरद्वीपार्द्धहिमवतैरण्यवतसिद्धाः सङ्ख्येयगुणाः Education Internationa For Pass Use Only ~251~ २० ॥ १२४॥ २४
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy