SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) .................... मूलं [२०]/गाथा ||५८...|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: गिरीया | अनन्तरसिद्धकेवल प्रत सुत्रांक [२०] दीप अनुक्रम [८६] श्रीमलय-ताद्वौ समयौ निरन्तरं सिध्यन्तः प्राप्यन्त उत्कर्षतोऽष्टौ समयान् १३, गणनाद्वारे जघन्यत एकस्मिन् समये एकः |सिध्यति उत्कर्षतोऽष्टाधिकं शतं, तथा चास्मिन् भरतक्षेत्रेऽस्यामवसर्पिण्यां भगवतः श्रीनाभेयस्य निर्वाणसमये नन्दीवृत्तिः श्रूयतेऽष्टोत्तरं शतमेकसमयेन सिद्धं, तथा चोक्तं सदासगणिना वसुदेवचरिते-"भयेवं च उसमसामी जयगुरू ॥११७॥ पुच्चसयसहस्सं वाससहस्सूणयं विहरिऊणं केवली अट्ठावयपचए सह दसहि समणसहस्सहिं परिनिवाणमुवगते चोइसमेणं भत्तेणं माघबहुले पक्खे तेरसीए अभीइणा नक्खत्तेणं एगूणपुत्तसएणं अट्ठहि य नत्तुएहिं सह एगसमएणं निव्वुओ, सेसाणिवि अणगाराणं दस सहस्साणि अट्ठसयऊणगाणि सिद्धाणि तंमि चेव रिक्खे समयंतरेसु बहूसु"। इति । १४, अल्पबहुत्यद्वारे युगपद् द्वित्रादिकाः सिद्धाः स्तोकाः, एककाः सिद्धाः सङ्ख्येयगुणाः, उक्तं च-"संखाएँ। दाजहन्नेणं एको उक्कोसएण अहसयं । सिद्धाणेगा थोवा एगगसिद्धा उ संखगुणा ॥१॥१५” तदेवं कृता पञ्चदशस्वपि द्वारेषु सत्पदप्ररूपणा, सम्प्रति द्रव्यप्रमाणमभिधीयते-तत्र क्षेत्रद्वारे ऊर्द्ध लोके युगपदेकसमयेन चत्वारः सिध्यन्ति द्वौ समुद्रे चत्वारः सामान्यतो जलमध्ये तिर्यग्लोकेऽष्टशतं विंशतिपृथक्त्वमधोलोके, उक्तं च-"चत्तारि उडलोए १ भगवांश्च ऋषभखागी जगद्गुरुः पूर्वक्षत राहस्र वर्षसहस्रो विहत्य केवली अष्टापदपर्वते स६ दशभिः श्रमणसहीः परिनिर्वाणमुपगतश्चतुर्दशामेन भक्केन माघकृष्ण पक्षे त्रयोदश्यां अभीविना नक्षत्रेग एकोनपुत्रशतेन अभिश्व नमुभिः सह एकसमयेन निवृतः, शेषाम्यपि अनगाराणां दश सहस्राणि अध्यातोनानि सिद्धानि तस्मिन से समयान्तरेषु बहुषु । २ संख्यायो जघन्येनैक उत्कृष्टेनाशतम् । सिद्धा अनेकाः स्तोका एककसिद्धास्तु संख्यगुणाः॥१॥ ३ चबार कर्थलोके जले चतुदी समुझे । अध्यात र परलोके विंशतिपृथक्त्वमथोलोके ॥१॥ ११७॥ ~ 237~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy