SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं [१०]/गाथा ||४७...|| ....... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक १५ [१०] श्रीमलय- जाति पासंति, पंकप्पभापुढविनेरइया णं पुच्छा, गोयमा ! जहन्नेणं दोन्नि गाउइयाई उकोसेणं अहाइजाई गाउयाई। गिरीया सदजाणंति पासंति, धूमप्पभापुढविनेरइया णं पुच्छा, गोअमा! जहन्नणं दिवडे गाउयं उक्कोसेणं दो गाऊआई जाणंति |रादीनामनन्दीवृत्तिः पासंति, तमापुढविनेरइया णं पुच्छा, गोजमा ! जहन्नेणं गाउयं उक्कोसेणं दिवडे गाउयं जाणंति पासंति, अहे। वधिः ॥८६॥ सत्तमपुढविनेरइया णं भंते ! पुच्छा, गोयमा! जहन्नेणं अद्धगाउयं उकोसेणं गाउयं जाणंति पासंति । असुरकु माराः पुनरवधिज्ञानतो जघन्यतः क्षेत्रं पञ्चविंशतियोजनानि जानन्ति पश्यन्ति उत्कर्षतोऽसख्येयान् द्वीपसमुद्रान्, नागकुमारादयः पुनः सर्वेऽपि स्तनितकुमारपर्यन्ता जघन्यतः पञ्चविंशति योजनानि जानन्ति पश्यन्ति उत्कर्षतः सङ्खयेयान् द्वीपसमुद्रान्, एवं व्यन्तरा अपि, तथा चोक्तम्-'असुर कुमाराणं भंते ! ओहिणा केवइयं खेत्तं जाणंति। पासंति ?, गोअमा! जहन्नेणं पणवीसं जोयणाई उक्कोसेगं असङ्ग्रेजदीयस मुद्दे ओहिणा जाणंति पासंति, नागकुमारा णं पुच्छा, गोमा ! जहन्नेणं पणवीसं जोयणाई उक्कोसेणं संखेचदीवस मुद्दे जाणंति पासंति, एवं जाव थणिय- २० 26* * * दीप अनुक्रम [६२] १ जानन्ति पश्यन्ति । परप्रभापृथ्वीनरयिकाः पृच्छा, गीतम! जघन्येन द्वे गव्यूते उत्कृष्टेनार्धतृतीयानि गम्यूतानि जानन्ति पश्यन्ति । धूमपभापृथ्वीनरविकाः पृच्छा, गौतम ! जघन्येन सार्धगम्यूतं उत्कृष्टेन गम्यूते जानन्ति पश्यन्ति । तमःप्रभापृथ्वी नरयिकाः पृच्छा, गौतम! जघन्येन गम्यूतं उत्कृष्टेन साधगम्यूत जानन्ति पश्यन्ति । अथासप्तमपृथ्वीनरयिकाः भदन्त ! पृच्छा, गौतम | अधन्येनार्धगन्यूतं उत्कृष्टेन गम्पू जानन्ति पश्यन्ति । २ असुरकुमारा भदन्त । अवधिना कियत् क्षेत्र जानन्ति पश्यन्ति गौतम! जयन्येन पचविंशति योजनानि उत्कृष्टतोऽसंरूपयान् द्वीपसमुदान अवधिना आनन्ति पश्यन्ति । नागकुमाराः पृच्छा, गातम | जपन्येन पाविधार्वि योजनानि उस्तन संस्थान द्वीपसमुदान जानन्ति पश्यन्ति । एवं यावत् स्खनित । ~ 175~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy